________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
স্থানকাথা मूलम्-तएणं चंपाए नयरिए परिसा निग्गया, कोणिओनिग्गओ, धम्मो कहिओ, परिसा जामेव दिसं पाउब्भूया तामेव दिसं पडि. गया। तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अज जंबूणामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अजसुहम्मस्स थेरस्स अदूरसामंते उड्डेजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तएणं से अजजंबूणामे अणगारे जायसड़े जायसंसए जायकोउहल्ले, संजायसडे संजायसं. सए संजायकोउहल्ले, उप्पन्नसड़े उप्पन्नसंसए उप्पन्नकोउहल्ले, समु. प्पन्नसङ्के, समुप्पन्नसंसए समुप्पन्नकोउहल्ले उडाए उट्टेइ, उढाए उहित्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छइ, उवाग च्छित्तो अजसुहम्मं थेरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता अजसुहम्मस्स थेरस्स णच्चासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पजवासमाणे एवं वयासी-जइणं भंते! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयं संबुद्धेणं पुरिसुत्तमेणं पुरिससीहेणं पुरिसवरपुंडरीएणं पुरिसवरगंधहत्थिणा लोगुत्तमेणं लोगनाहेणं लोगहिएणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं चक्खुदएणं मग्गदएणं सरणदएणं बोहिदएणं धम्मदएणं धम्मदेसगेणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचकवहिणा दीवो ताणं सरणगइपइट्राणं अप्पडिहयवरनाणदंसणधरेणं वियदृछउमेणं जिणेणं जावएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा
For Private and Personal Use Only