________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षि टीका अ, १ . २३ मेघकुमारपालनादिनिरूपणम् २८९
कामगावलि रक्षणावलि, कणगजुगा तुडिय जुग्ग खोमजुगा। बड जुग पट्टजुगाई दुकलजुगलाई अट्ठ ॥२।।
'कणगावलि' कनकावल्या-स्वर्णमाला: ९, 'रयणालि' रत्नातल्या रत्नमालाः १०, कडगजुगा' कटकयुगानिस्चल ययुग्मकानि, वलयंकरभूषणम् ११, 'तुडियजुगा' तुदियुग्मानि-तुदिकानों वाहुरोक्षकाणां युग लानि, 'भुबन्ध' इति प्रसिद्ध : १२, 'खोमजुगा' क्षौमयुगानि=ोगकासिकम् अतसीमयं वा वस्त्रं तस्थ युगानि-युगलानि १३, 'वडजुग' वटयुगानिबट सरीमयं वस्त्रं 'तसर' इति भाषाप्रसिद्धं, तस्य युगानि१४, 'पहजुगाई पट्युगानि-पट्ट पहम्मूत्रमयं वसनं 'रेशमी' इति प्रसिद्धं तस्य युग्गानि १५, 'दुकूलजुगलाई दुकलयुगलानि-मूक्ष्मवस्त्रयुगलानि १६, 'अ' अष्टापट-कनकावल्योदय पदार्थाः प्रत्येकमष्टसंख्यका इत्यर्थः ॥२॥
सिहि हिरिधीइ कितीउ बुद्धी लच्छीय होति अट।
नंदा भदा य तला, झयवय नाडाई आसा य ॥३॥ _ 'सिरि' श्रीः १७, हरि' हो: १८, 'धीई धृतिः १९, 'कित्ती उ' कीर्तिः २०, 'बुद्धी' बुद्धिः २१, लच्छी य' लक्ष्मीश्च २२, 'होति' भवन्ति-प्रदत्ता भवन्ति, 'अट्टट' अष्टाष्ट-भवनशोभार्थ श्री प्रभृतीनां षण्णां देवीनां पुत्तलिका कुंडल, हार, अर्धहार, एकारली, मुक्तावली ये सब आठ २ दी। अठारह लरें जिनमें होती है वह हार तथा ९लरे जिसमे होती है वह अर्ध हार माना जाता है । अनेक मणियो से निर्मित जो माला होती है वह एकारली कहलाती हैं
कणगावलि इत्यादि
आठ कनकावली आठ रत्नमालाएँ, आठ वलगयुग्म (आठ जोडी कडोकी) आठ भुजबन्ध, आठ क्षौम युग्म, आठ टसर बस्त्र के युग्म आठ रेशमी वस्त्र के शुग्म, आठ पतले वस्त्रों का युग्म ।
सिरी हिरि धीइ इत्यादि
भवन शोभा निमित्त उन कन्याओं के माता पिताने आठ श्री देवी હાર, એકાવલી, મુકતાવલી આ બધી આઠ આઠ આપી. અઢાર સેર જેમાં હોય છે તે હાર તેમજ નવ સેર જેમાં હોય છે તે અર્ધહાર કહેવાય છે. અનેક મણિ નિર્મિત માળા એકાવલી કહેવાય છે.
कणगावलि इत्यादि।
આઠ કનકાવલી–આઠ રત્ન-માળાઓ, આઠ વલય યુગ (આઠ કડાઓની જેડ) આઠ ભુજ બંધ, આઠ ક્ષૌમ યુગ્મ, આઠ દસાર વસ્ત્રના યુગ્મ, આઠ રેશમી વસ્ત્રનાં 31, 413 जी वस्खोना युभ.
सिरि हिरि इत्यादि।
ભવનની શોભા માટે તે કન્યાઓના માતા પિતાઓએ આઠ શ્રી લક્ષમી) દેવીની પૂતળીઓ, આઠ હી દેવીની પૂતળીઓ, આઠ વૃતિ દેવીની પૂતળીઓ આઠ કીતિ ૩૭
For Private and Personal Use Only