________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
शाताधर्म कथाङ्गमूत्रे दत्तः, कि कि दत्तस्तत्राह-'अट्ठहिरण्णकोडीओ' अष्ट हिरण्य काटीः, अष्टौअष्टसंख्याका हिरण्यानां रूप्यकाणां कोटीः, 'अट्ठसुवण्ण कोडीओ' अष्टसुवर्ण कोटीः, अष्टौ अष्टसंख्याका हेम्नां सुवर्णानां सुवर्णामुद्राणां 'मुहर' इतिभाषापसिद्धानां कोटी
___ 'गाहाणुसारेण भाणियवं जाव पेसग काग्यिाओ' गाथानुसारेण भणितव्यं यावत् प्रेषणकारिकाः, अत्र वक्तव्या गाथाअन्यधोक्ताः, ता इमा:
अट्ट हिरण्ण सुवन्नय, कोडीओ मउडकुंडला हारा। अट्ठद्धहार एगावली उ मुत्तावली अट्ट ॥१॥
'अट्ठ हिरण्ण सुवन्नय कोडीओ' अष्ट हिरण्य सुवर्ण कोटयः हिरण्यानांरौप्याणामष्टकोटथः १, सुवर्णानां चाष्टकोटयः: २, 'मउड' मुकुटानि अष्ट ३. 'कुंडला' कुण्डलानि-कुण्डलयुग्मकानि अष्ट ४, ‘हारा' हारा अष्ट ५, 'अद्धहोर' अष्टोऽर्धहाराः ६, अष्टादशसरिको हार इत्युच्यते, नवसरिक स्तु अर्धहार इति । 'एक्कालि' एकावल्या=नानामणिनिर्मिता माला अष्ट ७, तथा 'मुत्तावली' मुक्तावल्यः-मौक्तिकमालाः ‘अष्ट' अष्ट-अष्टसंख्याकाः८, ॥१॥ के लिये (अम्मापियरो) उन आठ कन्याओं के मातपिताने (इमंएयारूवं पीइदाणं दलेंति) इस प्रकारका प्रीति दान (दहेज) दिया-(अट्ठ हिरण्ण कोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्य) आठ हिरण्य की कोट, आठ सुवर्ण की कोटि, (आठ करोड सुवर्ण की मुहरें) दी। इस विषय की प्रदर्शिका गाथाए इस प्रकार हैं
'अट्ठ हिरण्णसुवन्नय' इत्यादि
आठ करोड रूपया और आठ करोड सुवर्ण मुद्रिकाएँ तथा मुकुट GIRता थवी 240 या गुणे। सत्त्वशाली प्राणीमामा ४ भणे छ. ( त एणं तस्स मेहस्स) त्या२।६ मेघमा२ भाटे ( अम्मा पियरो) 18 न्यायानां भाता पिताया ( इमं एयारूवं पीइदाणं दलेंति ) प्रीतिहाम ( ) (अठहरिणकोडीथो अट्ट सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं ) (28 2 हिरण्य (यांही) मा टि सुवर्ण (म। ४२१७ सोना महा।) આપી. આ વાતને સ્પષ્ટ કરનારી ગાથાઓ આ પ્રમાણે છે– । 'अट्ट 'हिरण्णसुबन्नय' इत्यादि
આઠ કરોડ રૂપિઆ, આઠ કરોડ સોના મહેરે, મુકુટ, કુંડાળ, હાર, અર્ધ
For Private and Personal Use Only