________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ १ सू २० मेघकुमारपालनादिवर्णनम्
लक्खणं३२, पुरिसलक्खणं३३, हयलक्खणं३४, गयलक्खणं ३५, गोणलक्खणं३६, कुक्कुडलक्खणं३७, छत्तलक्खणं३८, दंडलक्खणं३९, असिलक्खणं ४०, मणिलक्खणं४१, कागणि लक्खणं ४२, वत्धुविजं ४३, खंधावारमाणं४४, नगरमाणं४५, चारं४६, पडिचारं४७, वूहं४८, पडिवूहं ४९, चक्कवूहं ५०, गरूलवूह, ५१, सगडवूहं ५२, जुद्धं५३ . नियुद्धं ५४, जुद्वाइजु५५, अट्टिजु५६, मुट्टिजु५७, बाहुजुद्धं५८, लयाजुद्धं५९, ईसत्थं ६०, छरुप्पवाय ६१, धणुव्वेयं ६२, हिरन्नपागं६३, सुवन्नपागं३४, सुत्तखेडं६५, वट्टखेडं६६, नालियाखेडं६७, पत्तच्छेजं६८, कडच्छेजं६९. सज्जीवं ७०, निज्जीवं७१, सउणरूयं ॥२१ सू०॥
२५५
टीका - - ' तरणं' इत्यादि । ततः =नाम करणानन्तरं खलु स मेघकुमारः 'पञ्चधाईपरिगहिए' पञ्चधात्री परिगृहींतः = पञ्चचैताधात्र्यः पश्चधाञ्यः, ताभिः परिगृहीतः तत्र धाग्यो = बालकपालिका मातृसदृश्यः, ताभिः परिगृहितः, पञ्चभिर्थात्रीभिः सुरक्षित इत्यर्थः कास्ताः पञ्चधान्यः ? इति दर्शयितुमाह'तंज' इत्यादि - 'खीरधाईए' क्षीरधान्या= स्तन्यदायिन्या १ 'मंडनधाईए' मण्डनधान्या=अलंकारकारिण्या २ 'मज्जनधाईए' मज्जनधात्र्या=स्नापिकया
'तएण से मेहकुमारे' इत्यादि ।
टीका - ( Tej) नाम संस्कार होने के बाद ( से मेहकुमारे) बहमेघकुमार (पंचधाइपरिग्ाहिए) पांच धायों से सुरक्षित किया गया। (तं जहा) वे पांच हैं (खीरधाइए, मंउणधाइए मज्ज धाइए, कीलावणधाइए, अंकधाइए) १ क्षीरधात्री, मंडनधात्री, मज्जनधात्रो, क्रीडनधात्री, अंकधात्री ।
त एणं से मेहकुमारे इत्यादि
टीकार्थ - - ( त एणं) नाम संसारमा ( से मेहकुमारे) भेघकुमार पंचधाइ परिभाहिए) नो सुख, सगवड भने सुरक्षा भाटे यांय धात्रीओ (धाई भातासो) शश्वामां आवी. (तं जहा) ते पांय धात्री या प्रमाणे छे - ( खीरधाहए, मंड
For Private and Personal Use Only
धाइए, मज्जणधाइए, कीलावण धाइए, अंकधाइए ) (१) क्षीरधात्री (२) भडनधात्री, (3) भन्न्नधात्री, (४) डीडनधात्री, (घ) अधात्री, आमां दूध चीनडावनार