________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५४
ज्ञाताधर्मकथाङ्गसूत्रे
अन्नाहिय बहूहिं जाहिं चिलाइयोहिं वामणि- वडभि - बब्बरि-बउसि - जोणिय पल्हविणे - इसिणिया- घोरुगिणि-लासिय- लउसिये दमिलि- सिंहलिं' - आरबि- पुलिंद - पक्कण- बहल - मुरुंडि - सबरिपारसीहि " णाणादेसी हिं विदेसवेसपरिमंडियाहिं इंगिय चिंतिय पत्थिय वियाणियाहिं संदेसणेवत्थगहियवेसाहिं निउणकुसलाहिं विणीयाहि चेडियाचक वालव रिसघरकं चुइ महयरगविंद परिक्खित्ते, हत्थाओ हत्थं संहरिजमाणे, अंकाओ अंकं परिभुजमाणे परिगिजमाणे चालिजमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलंसि परमिजमाणे २ णिव्वायंसि णिव्वायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहंसुहेणं बढइ । तरणं तस्स मेहस्स कुमारस्स अम्मोपियरो अणु। पुव्वेणं नामकरणं च पजेमणं च एवं चंकमणगं च चोलोवणयं च महया महया इढीसक्कारसमुदपणं करिसु । तरणं से मेहकुमारं अम्मापियरो साइरेट्टवासजायगं चेव गव्भट्टमे वासे सोहणंसि तिहिकरण दिवस नक्खत्त मुहुनंसि कलायरियस्स उवणति । तएणं से कलायरिए
कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावतरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ । सिक्खावेइ तं जहा - लेहं१, गणियंर, रूवं३, नट्टे४, गीयं ५, वाइय६, सरगयं७, पोक्खरगयंट, समतालं ९, जूयं १०, जणत्रायं ११, पासयं १२, अट्टावयं १३, पोरेकव्वं १४, दगमट्टियं१५, अन्नविहिं १६, पाणविहि१७, वत्थविहि १८. विलेवणविहि१९, आभरणविहि२०, सयणविहि२१, अजं २२, पहेलियं २३, मागहियं २४, गाहं२५, गोइयं २६, सिलोयं २७, हिरण्णजुत्ति२८, सुवन्नजुत्ति २९, चुन्नजुत्ति३०, तरुणी पडिकम्मं३१, इस्थि
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only