SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રષ્ટ ज्ञाताधर्म कथासत्रे नृत्यवाद्यगीतादिभिः परिगीत-गीतध्वनियुक्तं 'करेह' कुरुत, इदमत्र बोध्यम्शृङ्गाटकत्रिचतुष्क चतुर्मुख राजमार्गादिषु कधवराद्यपनयनेन परिशाधितं कुरुत, दर्शकजनोपवेशनाथ मञ्चोपरिमञ्चयुक्तं गोशीर्षरक्तचन्दनादिना प्रतिभित्ति चपेटाकारयुक्तं योग्यस्थले स्थापितमंगल कलशम् प्रतिद्वारतोरणयुक्तं पुष्पमालासहितं च उपचितपुष्पोपचारं नानाविधसुगन्धि धूपैश्च धपितं नृत्यगानवाद्यादियुक्तांच कुरुत, कृत्वा 'चारगपरिसोहणं' चारगपरिशीधनं 'चार' इति देशीयः शब्दः, चार एव चारकः बन्धनस्थानम् तम्य परिशोधनम्-कारागारबद्धानां मोचनं कुरुतेत्यर्थः, कृत्वा 'माणुम्माण वद्धणं' मनोन्गानवर्द्धनं, तत्र-मानधान्यमान सेटकादिना तोलनं, उन्मानं-कर्षादिकं तयोवर्द्धनं कुरुत-विक्रेयवस्तु आदि से लीप पोतकर उसे उपलिप्त करो। तथा गीत-नृत्य एवं बाजो की तुमुल ध्वनि (उच्च स्वर) से उसे परिगीत करो गीतध्वनि से युक्त करो। तात्पर्य इसका यह है कि श्रृंगाटक, त्रिक' चतुष्क, चतुमुख एवं राजमार्ग आदि में जो कुछ भी कचवर आदि पडा हो उसे हटाकर बिलकूल सफाई करो। दर्शकजनों को बैठने के लिये मञ्चों के ऊपर मञ्चों को समाओं। गोशोर्ष एवं चन्दन आदि से नगर की प्रत्येक भित्ति को लिप्त कर सन्दर बनाओ, योग्य स्थल में मंगल कलश रक्खो दर एक द्वार में तोरण बान्धो मालाएँ लटकाओ जगह२ फूलों को बिखेरो तथा अनेक प्रकार की सुगंधित धूपो से नगर को सुगंधित करो। (करित्ता चारगपरिसोहणं करेह, करित्ता माणुम्माणबद्धणं करेह, करित्ता एयमाणत्तियं पच्चप्पिणह जाय पच्चप्पिणंति) इस प्रकारके फिर कारागार में जितने जीव कैद में हो उन्हें मुक्त करदो और मानउन्मान का बर्धन करो-विक्रय वन्तु का मूल्य લીંપીને તેને ઉપલિપ્ત કરે. ગીત નૃત્ય અને વાજાઓની તુમુલ ધ્વનિ દ્વારા તેને પરિગીત' કરે અર્થાત્ ગીત ધ્વનિયુક્ત બનાવે. એટલે કે બંગાટક, ત્રિક ચતુષ્ક ચતુર્મુખ અને રાજમાર્ગ વગેરે સ્થાને માં જે કંઈ પણ કચરો વગેરે હોય તેને હટાવીને એકદમ સફાઈ કરાવે. દર્શકને બેસવા માટે એક પછી એક મંચની ગોઠવણ કરે. ગશીર્ષ અને ચન્દન વગેરેથી નગરની દરેક ભીંતને લીધે અને તેને સરસ બનાવે. એગ્ય સ્થાને મંગળકળશ પધરા, દરેક દ્વાર ઉપર તોરણ બંધાવે, માળાઓ લટકા પ્રત્યેક સ્થાન ઉપર પુષે પાથરી છે તેમજ જાતજાતના સુગંધિત धूप ॥२॥ ना२ने सुवासित मनायो. (करित्ता चारगपरिसोहणं करेह करिता माणुम्माणबद्धणं करेह, करित्ता एयमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति) ત્યારબાદ કેદખાનામાં જેટલા કેદીઓ છે તે બધાને મુક્ત કરે અને માન ઉન્માનની For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy