________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीकाः १९. १६ अकालमेघदोहदनिरूपणम्
महइमहालयंसि भोयणमंडवंसि तं विउलं असणं पाणं खाइमसाइमं मित्तनाइ गणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा एवं च णं विहरति । जिमियभुत्ततराग याव य णं समाणा आयंता चोक्खा परमसूइभूया तं मित्तणाइ नियगसयणसंबंधिपरिजणगणणायग० विउलेणंपुप्फवस्थगंधमल्लालं. कारेणं सकारेंति, सक्कारिता सम्माणित्ता एवं वयसी-जम्हा गं अम्हं इमस्सदारगस्स गब्भत्थस्स चेव सम्माणस्स अकालमेहे सुडोहले पाउब्भूए, तं हो उ णं अम्हं दारए मेहेनामेणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोणं गुणानिप्फन्नं नामधेज्ज करेंति ॥२० सू०॥ ___टीका--'तएणं सा' इत्यादि । ततः खलु सा धारिणी देवी सुख. पूर्वकं गर्भपरिपालनानन्तरं 'नवण्हं मसाणं बहुपडिपुorof' नवसु मासेमु बहुपतिपूर्णेषु सर्वथा पूर्णेषु इत्यर्थः । 'अट्ठमाणं' अर्धाष्टमेषु अर्ध अष्टमं येषु तानि अर्धाष्टमानि तेषु, राईदियाणं' रात्रिन्दिनेषु 'विश्कताणं' व्यतिक्रान्तेषु सार्व नवमासोपरिसप्ताहोरात्रेषु व्यतीतेषु इत्यर्थः । अत्र सप्तम्यर्थे षष्ठी प्राकृतस्वाद। 'अद्धरत्तकालसमयंसि' अर्धरात्रकालसमये मध्यरात्रे 'जा' याबद 'मुकुमालपाणिपायं मुकुमार पाणिपादम्, सुकुमारौ पाणिपादौ यस्य तम् अतिकोमलकरचरणवन्तं
'तएणं सा धारिणी देवी' इत्यादि । टीकार्य-(तएणं) इसके बाद-अर्थात्-सुखपूर्वक गर्भ परिपालन के बाद (नवहंमासाणं) नौ महिने जब (बहुपडिपुण्णाणं) अच्छी तरह पूर्णरूप से व्यतीत हो चुके तथा इनके ऊपर (अट्ठमाणराईदियाण) साढे सात दिन और निकल चुके तब उस धारिणी देवीने (अद्धरनकालसमयंसि) अर्धरात्रि के समय में
'तरणं सा धारिणी देवी' इत्यादि
AtE-(तएणं) त्यारमा मेट , सुमन ४ मा पाप पछी (नवण्हं मासाणं) नव भास न्यारे (बहुपडिपुण्णाणं) सारी शत पसार 25 गया तो तेभ०४ मेना ५२ (अद्धढमाणं राईदियाणं) सास सात 6िस भाग पा२ यया त्यारे धारिणी हेवी (अद्धरकालसमयंसि) रिना मते (मुकुमाल
For Private and Personal Use Only