________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
ज्ञाताधर्म कथासूत्रे
-
दुक्खं रहस्सी करेसि ?। तएणं सा धारिणीदेवीसेणिएणं रन्ना सवह साविया समाणी सेणियं रायं एवं वयासी-एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउठभूए-धन्नाओणं ताओ । अम्मयाओ कयत्थाओ गं ताओ अम्मयाओ, जाव वेभारागारेपायमूलं आहिंडमाणीओ डोहलं विणिति, तं जइणं अहमविजाव डोहलं विणिजामि, तएणं हं सामी! अयमेयोरूसि अकालदोहलंसि अविणिजमाणंसि ओलुग्गा जाव अदृझाणोवगया झियायामि। तएणं से सेणिए राया धारिणीए देवीए अंतिए एयप्रटं सोच्चा णिसम्म धारिणी देवीं एयं वयासी-माणं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि, अहंणं तहा करिस्सामि जहाणं तुभं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ-तिकटु धारिणीदेवी इट्टाहि कंताहि पियाहि मणुन्नाहि मणामाहि वग्गूहि समासासेइ समासासेत्ता जेणेव बाहिरिया उवटाणसाला तेणामेव उवागच्छइ, उवागच्छित्तो सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहि आएहि य, उवाएहि य, ठिईहि य, उप्पत्तीहि य, वेणइयाहि य, कम्मियाहि य, पारिणामियाहि य, चउव्विहाहि बुद्धीहि अणुचिंतेमाणे२ तस्स दोहलस्स आयं वा उवायं वा ठिइंवा उप्पत्ति वा अविंदमाणेओहयमणसंकप्पे जाव झियायइ ॥ सू० १३ ॥
For Private and Personal Use Only