________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे
%D
सत्कारित-संमानिताः सन्तः तत्र-अर्चिताः-चन्दनादिभिः, वन्दिताः-नमस्कारेण पूजिताः,-वस्त्रादिभिः मानिताः गुणोत्कीर्तनेन, सस्कारिताः-आसनदिना, संमानिताः-पुरस्कारादिना, 'पत्तेयर' प्रत्येकर एक एकं पति-पतिव्यक्तिकं सर्वेषामुपवेशनाय पूर्वन्यस्तेषु-आगमनात् पूर्व स्थापितेषु भद्रासनेषु निषीदन्ति, स्व स्वस्थानेषु यथाक्रममुपविशन्ति । तदनु श्रेणिको राजा जवनिकान्तरितां धारिणी देवीं स्थापयति-उपवेशनार्थमाज्ञां करोतीत्यर्थः। स्थापययित्वा 'पुष्फफलपडिपुण्णहत्थे' पुष्पफलपतिपूर्णहस्तः पुष्यैः फलैश्च प्रतिपूर्णी हस्तौ यस्य स राजा 'परेणं विणएण' परेण विनयेन उत्कृष्टविनयेन तान् वप्नपाठकान् एवं वक्ष्यमाणपकारेण अआदीत् स्वप्नार्थमपृच्छदित्यर्थः। पृच्छाप्रकारमाह 'एवं खलु हे देवानुपियाः। समाणा पत्तेयं२ पुबन्नत्थेसु भदासणेसु निसीयंति) श्रेणिक राजाने आगत उन स्वप्न पाठकजनों की चदनादि द्वारा अर्चाकी । नमस्कार किया उनकी वंदना की। वस्त्रादिप्रदान द्वारा सत्कार किया और गुणोत्कीर्तन द्वारा उन्हें संमानित किया। आसन आदि देने द्वारा उन्हें सत्कारित किया तथा पुरस्कार आदि द्वारा उनका अच्छी तरह सन्मान किया। इस तरह राजा द्वारा-अचित, वंदित, पूजित, सत्कारित और सन्मानित हुए वे प्रत्येक स्वप्न पाठक अपने आने से पूर्व में स्थापित किये हुए भद्रासनों पर आकर बैठ गये। (तएणं सेणिए राया जवणियंतरियं धारिणीदेवीं ठवेइ, ठवित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते सुमिणपाहए एवं चयासी) इसके बाद श्रेणिक राजाने धारिणी देवी को पर्दा के भीतर बैठने की आज्ञा दी। जब धारिकीदेवी पर्दा के भीतर अच्छी तरह बैठ चुकी तब श्रेणिक राजाने पुष्प फल आदि से प्रतिपूर्ण हस्त होकर बडे विनय के साथ उन स्वप्नपाठको से इस प्रकार कहा-(एवं खलु देवा. पा पनेयर पुवन्नत्थेसु भासणेसु निसीयंति) : २०१२ये मावेसा ते સ્વપાઠકજનની ચંદન વગેરેથી અર્ચના કરી. અર્ચના કરીને તેમને વંદન કર્યા. વસ્ત્ર વગેરે અર્પણ કરીને તેઓને સત્કાર કર્યો અને ગુણ કીર્તન કરીને તેઓને સન્માન આપ્યું. આ પ્રમાણે રાજાથી અર્ચિત, વંદિત, પૂજિત, માનિત, સત્કારિત અને સન્માન પામેલા તે દરેક સ્વપ્ન પાઠક પિતાના આવતા પહેલાં મૂકેલાં ભદ્રાસને पर मापीने मेह!. (त एणं सेगिए राया जबणियं गरियं धारिणी देवीं ठवेइ वित्ता पुप्फफलपडिपुण्णहत्थे परेणं विणएणं ते मुमिणपाढए एवं वयामी) ત્યારબાદ શ્રેણિક રાજાએ ધારિણી દેવીને પડદામાં બેસવાની આજ્ઞા આપી. ધારિણી દેવી જ્યારે સારી રીતે પડદામાં બેસી ગયાં ત્યારે શ્રેણિક રાજાએ પુષ્પફળ હાથમાં
ने ५५ विनय साथे तेवनाने या प्रमाणु यु-(एवं खलु देवाणुप्पिया?
For Private and Personal Use Only