________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका सू.११ स्वप्नविषयक प्रश्नोत्तरनिरूपणम्
र्धाणिमूल्येन गरिष्ठानि, आभरणानि तैरलङ्कृतशरोराः 'हरियालियसिद्धत्थकयमुद्धाणा'. हरितालिका सिद्धार्थकृतमूर्धानः- हरितालिका:=दुर्वाः, सिद्धार्थाः =श्वेतसर्पाः कृता मूर्धसु = मस्तकेषु यैः ते मङ्गलार्थं दूर्वा सर्पपधारिणः स्वकेभ्यो स्वकेभ्यो गृहेभ्यः प्रतिनिष्क्रामन्ति = निस्सरन्ति, प्रतिनिष्क्रम्य = निःसृत्य राजगृस्य मध्यमध्येन यत्रैव श्रेणिकस्य राज्ञो भवनावतंसकद्वारं = भवनमु द्वारं तत्रैत्रीपागच्छन्ति = समायन्ति, उपागत्य 'एगयओ' एकतः = एकत्र मिलंति, मिलिहवा श्रेणिकस्य राज्ञो भवनावतंसकद्वारे अनुभविशन्ति, अनुपविश्य यत्रेव बाह्या उपस्थानशाला यत्रैव श्रेणिको राजा तत्रैव उपागच्छंति, उपागत्य स्वप्नपाठकाः श्रेणिकं राजानं 'जएणं' जयेन =जयशब्देन 'विजएणं' विजयेन = विजयशब्देन वर्द्धयन्ति = अभिनन्दयति, तथा-श्रेणिकेन राज्ञा अर्चितवन्दित- पूजित-मानित बाद में ये सब के सब अपने२ घर से बाहर निकले । (पडिणिक्खमिता रायगिहस्समयं मज्झेणं-जेणेव सेणियस्स रन्नो भव सकवारेतेणेव उवागच्छंति, उवागच्छिता एगयत्रो मिलंति, मिलित्ता सेणिय स रन्नो भवणवडेंसक दुवारेणं अणुपविसंति) निकल कर राजगृह के ठीक बीच मार्ग से होकर जहां श्रेणिक राजा के भवन का मुख्यद्वार था उस ओर गये। वहां पहुँचकर वे सबके सब एकत्रित हो गये और एकत्रित होकर श्रेणिक राजा के भवन के मुख्यद्वार में प्रविष्ट हुए । (अणुपविनिता जेणेत्र बाहिरिया उवद्वाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति. उवागच्छित्ता सेणियं रायं जपणं विजएगं बद्धावेंति) प्रविष्ट होकर फिर वे यहां गये जहां बाहर में वह उपस्थान शाला और श्रणिक राजा थे। वहाँ जाकर उन्होंने श्रेणिक राजा का जय विजय शब्दों द्वारा बधाई दी। (सेणिएवं रन्ना अच्चियवंदिय-पूईय-माणिय- सक्कायसम्मागिया मज्झेण जेणेव सेणियस्स रन्नो भवणवडेंसगदुवारे तेणेव उवागच्छं ति. उवामाच्छिता एगओ मिलति, मिलित्ता सेणियस्स रन्नो भवगवडेंसमदुारेण अणुपविसंति) नीजीने तेथे राजगृहुना मध्यभागे थन श्रेणि રાજાના મહેલના મુખ્ય દ્વાર તરફ્ ગયાં. ત્યાં પહાંચીને તેઓ બધા ભેગા થઇને રાજ महेलना भुण्यद्वारमां प्रविष्ट थया (अणुविसित्ता जेगेव बाहिरिया उड्डाणसाला जेणेव गए राया तेणेव उवागच्छंति, उागच्छित्ता सेणियं रायं जएणं विजरणं वद्धात) प्रविष्ट थाने तेथेो महार नयां उपस्थानशाणा भने शिल હતા ત્યાં ગયાં. યાં પહોંચીને તેઓએ શ્રેણિક રાજાને ‘જય વિજય’ શબ્દો દ્વારા વધાવ્યા ( सेणिएणं रन्ना अचियवंदिय-पूइय-माणिय-सक्कारिय सम्माणिया, समा
૧૯
For Private and Personal Use Only
१४५