________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
१४२
স্নানঘাথান धानेन उच्छायितम् उन्नतम् 'धवलवस्थपच्चुत्युयं' धवलवस्त्रप्रत्यवस्तृतं-शुक्लवस्त्रसमाच्छादितं, 'विसिटं' विशिष्ट श्रेष्ठं 'अंगसुहफासयं' अङ्गसुखम्पर्शम, अङ्गस्य-शरीरस्य मुखः सुखयतीति सुखः सुखजनकः स्पर्शो यस्य तत् 'सुमउयं सुमृदुकम् अतीव कोमलं भद्रासनं, धारिण्यै देव्यै रचयति=कारयति, रच यित्वा तदनन्तरं श्रेणिको भूपः 'कोडंबियपुरिसे' कौटुम्बिकपुरुषान् 'सदावेइ' शब्दयति=आईयति 'सदावित्ता' शब्दयित्वा आहूय ‘एवं वयासी' एवमवोदीत् क्षिप्रमेव भो देवानुप्रियाः। 'अटुंगमहानिमित्तमुत्तत्थपाढए' अष्टाङ्गमहानिमित्तमूत्रार्थपाठकान्-अष्टौ भूकम्मोत्पातम्चमोल्कापातांङ्गस्फुरणस्वर व्यञ्जनलक्षणरूपाणि अङ्गानि यस्य तादृशं महानिमित्तं तस्य सूत्राया शब्दार्थों, तयोः पाठकास्तान ज्योतिःशास्त्रनिपुणान्, 'विविहसत्थकुसले' विविधशास्त्रकुशलान्=अनेकशास्त्राभिज्ञान् 'सुमिणपाढए' स्वप्नपाठकान=स्वमार्थप्रतिबोधकान 'सद्दावेह' शब्दयतायत 'सदावित्ता' आहूय च 'एयमाणत्यि' एता. धवलवस्त्र से यह आच्छादित (ढका हुआ था) ईसका स्पर्श शरीर को सुखकारक था। (रयाविना कोडुंबियपुरिसे सदावेइ) भद्रासन स्थापित करवा देने के बाद राजाने उसी समय कौटुम्बिक पुरुषों को बुलवाया (सदावित्ता एवं वयासी) बुलाकर उनसे ऐसा कहा-(खप्पामेव भो देवाणुप्पिया अटुं गमहानिमित्तमुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सदावेह) भो देवानुप्रिय? आपलोग शीघ्र ही भूकम्प उत्पात स्वाम, उल्कापात, अङ्गस्फुरण, स्वर व्यंजनरूप आठ अंगवाले महानिमित्त शास्त्र के अर्थ को कहने वाले अर्थात्-ज्योति शास्त्र के, ज्ञाता तशे विविधशास्त्रों में कुशल मति संपन्न ऐसे स्वप्न के अर्थ को समझाने वाले जनों को घुलाओ (सहाविता एय. माणत्तिय खिप्पामेव पच्चप्पिणह) और बुलाकर हमें इसबात की खबर १२७५ ते 3 तु. तेनो २५० शरीरने सुमह डतो. (रयावित्ता को९वियपुरिसे सदावेइ) मद्रासन २थाप्य पछी टुमनामधा भाणुसोने. २०१ये मांसाव्या, (सदावित्ता एवं क्यासी) मादावीन तेमाने भा प्रमाणे धु. (विप्पामेव भो देवाणुप्पिया अटुंगमहानिमित्तसुत्नत्यपाढए विविहसम्यकुलले सुमिण पाठए सहावेह) इवानुप्रिय! तमे सहीथी ५ (धरती: ५) उत्पात स्वप्न, ઉલ્કાપાત, અંગસ્કરણ, સ્વરવ્યંજનરૂપ આઠ અંગવાળું, “મહાનિમિત્તશાસ્ત્રના અર્થને કહેનાર એટલે કે તિષ શાસ્ત્રને જાણનારા તથા અનેક શાસ્ત્રોમાં પારંગત, મતિ सपन्न सेवा स्वप्नना मथने समनवना२ भासाने मादायो, सहावित्ता एयमाणतियं खिप्पामेव पच्चप्पिणह) मने मोसावीन अभने २मा पातनी तरतरी .
For Private and Personal Use Only