SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० शाताधर्म कथासूत्र नवसरिकः, त्रिसरिकः प्रसिद्धः पालम्बः झुम्बनकम्, एतत्सर्व प्रलम्बमान कटिसूत्रं चेति द्वन्द्वः, 'कन्दोरा' इति भाषाप्रसिद्धं, तैः सुकृता-शोभनतया कृता रचिता शोभा यस्य सः तथाभूतः-हारादि धारणेन परमशोभासम्पन्न:, 'पिणद्धगेवज्जंगुलेजगललियंगललियकयाभरणे' पिनद्ध ग्रैवेयकाजुलीयकललिताङ्गललितकृताभरणः, पिनद्धानि ग्रैवेयका लीयकानि येन स तथा, तत्र ग्रैवेयकं 'कण्ठीति' भाषायाम्, ललिताङ्गके-सुन्दरशरीरे ललितं यथास्यात्तथा, कृतानि-विन्यस्तानि आभरणानि-भूषणानि येन स तथा, ततस्तयो कर्मधारयः, 'णाणामणिकडगतुडियथंभियभुए' नानामणिकटकत्रुटिकस्तम्भितभुजः, नानामणिभिः अनेकविधमणिभिः, रचितैःकटकैः हस्ताभरणैः, त्रुटिकैर्भुजरक्षकभूषणैः स्तम्भितौ-निवद्धौ भूषितौ भुजौ यस्य स तया, अत एव 'अहियरूवसस्सिरीए' अधिकरूपसश्रीकः शरीरसम्पत्याभूषणसम्पत्त्या च परम शोभासम्पन्नः, पिणद्धगेवज्जंगुलज्जगललियंगललियकयाभरणे) हीरकादिमणि और सुवर्ण के आभूषणों को पहिन कर फिर उन्होंने १८अढारह लरका, हार, नौलरका अर्धहार, तीनलर का हार तथा झुम्बनक-झमका पहिरे तथा कमर में लटकता हुआ कंदोरा भी पहिरा। इन सब से उनका सुहावना शरीर और अधिक शोभा संपन्न बन गया। गले में कंठी पहिरी अंगुलियों मुद्रिकाएं पहिरी और सुन्दर शरीर पर अच्छी तरह से आभरणों को भी पहिरा (गाणामणि कडगतुडियथंभियभुए अहियरूवसस्सिरीए, कुंडुलुज्जोइयाणणे, मउडदित्तसिरए, हारोत्थयसुकयरइयवच्छे पालंबपलंमाण सुकयपडउत्त रिज्जे, मुद्दियापिंगलंगुलीए)। नानामणियों के बने हुए कटकों को-कडो को पहना तथा भुजरक्षक भूषणों को हाथों में पहना। इस तरह शरीरसंपत्ति और વગેરે મણિઓ અને સેનાનાં ઘરેણુઓ પહેરીને અઢાર (૧૮) લડીને હાર, નવ (6) asीन अधडा२, २६ [3] डीना २ तेभल जुम्मन थेट जुममांसा પહેર્યા, તથા કેડમાં લટકતે કંદોરે પણ પહેર્યો. આ બધાં ઘરેણાંઓથી તેમનું સુંદર શરીર વધારે શોભી ઉઠ્યું. ગળામાં કંઠી, આંગળીઓમાં વીંટીઓ અને સુંદર शरी२ ५२ तेणे सारी राते म.मर! ५५ पा. (णाणामाणि कडगतुडियथंभियभुए अहिय रूवसस्सिरीए, कुडुलुज्जोइयाणणे मउड़दित्त सिरए,हारो स्थयमुकयरइयवच्छे पालंबपलंबमाणसुकयपड उत्तरिज्जे, मु दयापिंगलंगुलीए) અનેક જાતના મણિઓના બનાવવામાં આવેલા કડાંઓ હાથમાં પહેર્યા તેમજ ભકરક્ષક આભૂષણે હાથમાં પહેર્યા. આ રીતે સુંદર શરીર સંપત્તિ અને For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy