________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
अनगारधर्मामृतवर्षिणी टीका. सू. १० उपस्थानशालासज्जीकरणादिनिरूपणम् १२९ प्रवरमज्जनावसाने= माङ्गलिकप्रधानस्नानानन्तरम्, 'पम्डलसुकुमाल गंध कसाइयलूहि यंगे' पक्ष्मलकुमारगन्धकपायलुषिताङ्गः । पक्ष्मला - उस्थितसूक्ष्मतन्तुसमूहयुक्ता साच सुकुमारा सुकोमला गन्धवर्ती च एतादृशी या कापायिका कषायरक्तशाटिका=अङ्गप्रोज्छनिका, 'वाल' इति भाषाप्रसिद्धवस्त्रविशेषः तया, रूक्षितं = पोञ्छितं निर्जलीकृतम्, अङ्गं यस्य स तथा । 'अहयसुमहग्धदूसरयणसुसंवृए' अहतसुमहार्घदृष्यरत्नसुसंवृतः, अहतम् = अखण्डितं कीटमूषिकादिभि रकर्त्तितं, नूतनमित्यर्थः सुमहार्ष = बहुमूल्यं यद् दृष्यरत्नं= प्रधानवस्त्रं तेन सुसंघृतः सुष्ठु आच्छादितः परिधृतनूतन बहुमूल्य वस्त्र इत्यर्थः । ' सरस सुरहि गोसीसचंदणाणु लित्तगत्ते' सरसा सुरभिगोशीर्ष चन्दनानुलिप्तगात्रः - सरसं = श्रेष्ठं सुगन्धियुक्तं गोशीर्षाख्यं चन्दनं, तेन अनुलिप्तं गात्रं शरीरं यस्य सः 'सुइमालावन्नगविलेवणे' शुचिमालावर्णकविलेपनः शुचिनी पवित्रे माला= पुष्पमाला च वर्णकः श्रङ्गरागविशेषः, तस्य विलेपनं=कुङ्कुमादि माङ्गलिकद्रव्य चर्चेनं च, इमे उभे यस्यः सः । आविद्धमणिसुवन्ने' आविद्धमणिसुवर्ण: आविद्धानि = परिभ्रतानि मणयो=हीरकादयः सुवर्णानि येन सः 'कप्पियहारद्धहारतिसरपालंव पलंब माणकडि सुत्तसुकयसोहे' कल्पितहारार्धहार त्रिसरक मालम्बमलम्वमानकटिसूत्र सुकृतशोभः - कल्पितः - विरचितः हारः = अष्टादशसरिकः, अर्धहारः
•
Acharya Shri Kailassagarsuri Gyanmandir
लिक प्रधान स्नान के बाद (पम्हल सुकुमाल गंध कसाइयलूहियेंगे) जिनका शरीर उत्थित सूक्ष्म तन्तु समूह से युक्त तथा कोमल ऐसी सुगंधित तोलिया - दुवाल से पोंछा गया है (अहतसुमहदूसरयणमुसंवुए) अहतअखंडिन - कीटमूषिक आदि से अकर्तित-नूतन, तथा बहुमूल्य ऐसा प्रधान
पहिरा पश्चात् (सरससुरभि गोसीस चंदणाणुलित्तगत्ते) श्रेष्ठ सुगंधियुक्त गोशी चंदन से अनुलिप्तशरीर होकर (मुइमालावन्नगविलेवणे) उन्होने पवित्र पुष्प माला पहिरी औरवर्णक का अंग राग विशेष का विलेपण किया । (आविद्धमणिसुवन्ने कपियहारद्वहार तिसरयपायमाणक डिमुत्तमुकयसोहे,
લિક स्नान, (पम्हलसुकुमालगंधक साहयलूहियंग) जीथा अभक्ष तन्तु सवाणा सुवासित दुवासथी शरीर दुछीने ( अहत समग्धदुसरयणमुवुर ) અખંડિત-કીટ ઉંદર વગેરેથી અતિત–નવું તેમજ અહુ કિંમતી પ્રધાન વસ્ત્ર ધારણ यु. त्यार पछी (मरममुरभिगोपी सचदणाणुत्तिगत्ते) उत्तम सुगंधवाणा (गोशयन) नो शरीर उधर बेग उरीने (गुड़माला बन्नग विलेणे) ते पवित्र युष्य भाषा घडेरी भने वर्षा [मे राग विशेष ] तु विसेचन अयु (आदि मणिबन्ने, कष्पिहारद्धहारतिमर यपालंबलंबमाणक डिसुत्र यसोहे, पिणद्ध गेवज्जंगुलज्जगल लियं गल लिय कयाभरणे) विद्वेषन र्या च्छी उत्तम सेवा हीरा
૧૭
For Private and Personal Use Only