________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. सू. १० उपस्थान शाला सज्जीकरणादिनिरूपणम् १२५ स्संते' परिश्रान्तः=अङ्गप्रत्यङ्गावेक्षया, 'सयपागेहिं सहरसपागेहि' शतवाराम् पक्वानि औषधिशत संमिश्रणेन पक्वानि च कार्षापणानां शतैर्वा पक्वानि तैः एवं सहस्रपाकैः । 'सुगंधर तेलमाइ एहिं सुगन्धिवर तैलादिकैः अन्यैरपि लक्षपाकादि सुगन्धिप्रधानतैलेः 'पीण णिज्जे हिं' प्रीणनीयैः =रसरक्त मांसमेदोऽस्थिमज्जशुक्राणां सप्तधातूनां साम्यजनकैः 'दीवणिज्जेहिं' दीपनीयै: जठराग्निवर्द्धकैः 'विंडणि जेहिं बृहणीयैः चलपुष्टिकारकैः सव्विदियगायलाय णिज्जे हिं' सर्वेन्द्रियगात्रपह्लादनीयैः समस्तेन्द्रियसम्पूर्ण गात्र सुखजनकैः, 'अभंगए हिं' अभ्यङ्गैः स्निग्धतेलादिभिः 'मंगिए समाणे' अभ्यङ्गितः सन् उक्त तैलादिभिः लिप्तः 'तेल्लचम्मंसि' तैलचर्मणा, सूत्रे तृतीयार्थे सप्तमी, तैलानुलिप्तशरीरस्य मर्दनसाधनरूपं चर्म 'तैलचर्म' इत्युच्यते तेन 'संवाहिए समाणे' संवाहितः सन् इत्यग्रेण सम्बन्धः । कैः संवाहितः ? इत्याह-- "डिपुणपाणिपायसुकुमालकोमलदले' प्रतिपूर्ण - पाणिपाद सुकुमारकोमलतले प्रतिपूर्णस्य पाणिपादस्य सुकुमारकोमलानि= अतिकमलानि तानि येषां ते तथा, तैः 'छेए हिं' छेकः - सकलमर्दनकला निपुणैः, अवसरक्षैर्वा, 'दवखेहिं' दक्षैः अविलम्बितकारिभिः शीघ्रकारिभिरि चुके तब (सयपागेहिं सहस्सपागेहिं सुगंधवर तेलमा एहि ) फिर शत पाक वाले सहस्रपालकवाले सुगंधित उत्तमोत्तम तेल आदि से तथा (पीणिज्जे हिंदी वणिजेहिं दप्पणिज्जेहिं, मदणिज्जेहिं विणिज्जेहि सत्रिवदियगाय पल्हाणिज्जेहिं अभंगएहिं अब्भंगिए) प्रीणनीय, रस, रक्तम स भेद, अस्थि मज्जा तथा शुक्र इन सात धातुओं में समता जनक, दीपनीय - जठराग्नि वर्धक, तर्पणीय-बलकारक, मदनीय कामवर्द्धक, बृंहणीयबलपुष्टिकारक, और समस्त इन्द्रियों में तथा समस्त शरीर में सुखजनक ऐसे वनों स्निग्ध तेल आदिकों से लिप्स होते हुए उन्होंने ( तेलचमंसि) तैलानुलिप्स शरीर के मर्दन के साधनरूप तैलचर्म द्वारा (पsिyपाणिपायसुकुमालतले हिं) परिपूर्ण पाणिपाद के सुकुमालतवाले (ए) (पागेहिं सहस्सपागेहिं सुगंधव रतेलमा ए हिं) ત્યારમાદ થત અને सडुत्र (हुनर चाङवाणा सुगंधित सर्वोत्तम तेल वगैरेथी तेभन (पीण णिज्जेहिं दीपज्जेविं दप्पणिज्जेहिं मदणिज्जेहिं विहणिज्जेहिं सर्विवदियगाय परावणिज्जाहि अभंगेहि असंगिए) श्रीगुनीय, रस, स्तभांस, मेह, अस्थि, મજા અને શુક્ર (વીર્ય) આ સાત ધાતુઓમાં સમતા ઉત્પન્ન કરનાર ઉદ્દીપક [જઠરાગ્નિ ने वधारनार ], हर्पणीय, [ अण२४ ], भहनीय (अभ ने भगावनार), श्रृंडाशीय, (म અને પુષ્ટિ કરનાર) અને બધી જ ઈન્દ્રિયામાં તેમજ આખા શરીરમાં સુખ ઉત્પન્ન ४२नार उपटणे [स्निग्ध तेस] थेणीने तेभागे (तेल चम्मसि) तेस योणेसा शरीरना साधनइय “तेस यम" वडे (पडिष्णपाणिपायसुकुमाललेहिं ) संपूर्ण पांगे
For Private and Personal Use Only