________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. सू. ८ स्वप्नफलनिरूपणम्
१०१
जनकः 'फलवित्तिविसे से' फलवृत्तीविशेषः = फलप्रवृत्तीर्भवीष्यति ? इति 'मन्ने ' मन्ये=अहं तर्कयामि । धारीणीदेवी श्रेणीकस्य राज्ञो मुखाद्स्वप्नस्य विशेषफलं श्रोतुमिच्छति स्मेति भावः ॥०७
मूलम् -- तरणं सेणिए राया धारिणीए देवीए अंतिए एयमहं सोचा णिसम्म हट्ट जाव हियए धाराहय नीय सुरभि कुसुम चंचुमालइ त ऊसवियरोमकूवे तं सुमिणं ओगिव्हिए ओगिव्हित्ता ईहं पविस पविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविणाणेणं तस्स सुप्रिणस्स अत्थोग्गहं करेइ करिता, धारिणींदेवीं ताहिं जाहि पाहि मिउमहुररिभिय गंभीरसस्सिरीयाहि वग्गूहिं अणुवहेमाणे २ एवं वयासी - उराणे णं तुमे देवाणुप्पिए ! सुमिणे दिट्ठे, कल्लाणे तुमे देवाणुप्पिएं। सुमिणे दिडे सिवे धन्ने मंगले सस्सिए णं तु मे देवाप्पिए ! सुमिणे दिड आरोग्गातुट्टि दीहाउयकल्लाणमंगलकारए णं तुमे देवी! सुमिणे दिट्ठे, अत्थलाभो ते देवाप्पिए ! पुत्तलाभो ते देवाशुप्पिए ! रज्जलाभो, भोग सोक्ख लाभो ते देवाप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवहं मासा गं बहुपडिपुण्णाणं अमाण य राई दियाणं विइकंताणं अम्हं कुलकेउ कुलदीवं कुलपव्त्रयं कुलवर्डसयं कुलतिलकं कुल कित्तिकरं कुलवित्तिकरं कुलणंदकरं कुलजसकरं कुलाधारं कुलपायचं कुल विवद्धणकरं सुकुमालपाणिपायें जावदारयं पयाहिसि, से वि य णं दारए उम्मुकबालभावे विन्नाय परिणयमेते सूरे वीरे विकते विच्छिन्न
जात्र सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसे से भविस्सइ) हे नाथ ? इस शुभ महास्वप्न का क्या फल होगा । ॥सूत्र ७॥
मिस्स के मन्ने कलाणे फलवित्तिविसेसे भविस्सर) हे स्वाभि ! या भडा शुभ स्वप्ननुं शुं ड्रेण थशे ? ॥ सूत्र ॥
For Private and Personal Use Only