________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(अजितसेनव्याकरणम् ।
ॐ नमः सर्वज्ञाय ॥ ( एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसङ्घन सार्धमर्धत्रयोदशभिर्भिक्षुसहस्रः। तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपुत्रेण आयुष्मता च] पूर्णेन मैत्रायणी पुत्रेण च श्रावकनियुतैः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुभत्रिंशता' बोधिसत्त्वसहस्रः। तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्त्वेन महासत्त्वेन अनिक्षिप्तधुरेण च बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन महास्थामप्राप्त न च बोधिसत्त्वेन महासत्त्वेन । एवंप्रमुखै त्रिंशता' बोधिसत्त्वसहस्रः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुः । अथ खलु भगवान् पूर्वाह्नकालसमये निवास्य पात्रचीवरमा[त्रः] श्रावस्ती महानगरी पिण्डाय प्राविशत् । अथ भगवानायुष्मन्तमा
1 Ms. त्रिंशतिभिः
For Private and Personal Use Only