SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अार्यश्रीमहादेवीव्याकरणम् सहस्रशिरा विविधविचित्रमणिमौलिधरा सुरूपा' विश्वरूपा यशा महायशा सौम्या बहुजीमूता पवित्रकेशा चन्द्रकान्ता सूर्यकान्ता शुभा शुभकर्ती सर्वसत्त्वाभिमुखी आर्या कुसुमश्रीः] कुसुमेश्वरा सर्वसुमेरुपर्वतराजश्रीः सर्वनदीसरिच्छीः सर्वतोयसमुद्रश्रीः सर्वतीर्थाभिमुखश्रीः सर्वौषधितृणवनस्पतिधनधान्यश्रीः हिरण्यदा अन्नपानदा [प्रभास्वरा आलोककरा पवित्राङ्गा ] सर्वतथागतवशवर्तिनी सर्वदेवगणमुखश्रीः यमवरुणकुबेरवासवश्रीः दात्री भोक्ती तेजा तेजोवती विभूतिः समृद्धिः विवृद्धिः उन्नतिः धर्मश्रीः माधवाश्रया कुसुमनिलया 'अनसूया पुरुषकाराश्रया सर्वपवित्रगाना मङ्गलहस्ता सर्वालक्ष्मीनाशयित्री सर्वपुण्याकर्षणश्रीः सर्वपृथिवीश्रीः] सर्वराजश्रीः सर्वविद्याधरराजश्रीः सर्वभूतयक्षराक्षसप्रेतपिशाचकुंभाण्डमहोरगश्रीः द्युतिः प्रमोदभाग्यलोला सर्वर्षिपवित्रश्रीः सर्वश्रीः भवज्येष्ठोत्तमश्रीः सर्वकिन्नरसर्वसूर्योत्तमश्रीः निरवद्यस्थानवासिनी रूपवती' सुखकरी] कुबेरकान्ता धर्मराजश्रीः । ॐ विलोकय तारय मोचय मम सर्वदुःखेभ्यः सर्वपुण्यसम्भारानामुखीकुरु स्वाहा। ॐ गङ्गादिसर्वतीर्थान्यामुखीकुरु स्वाहा । ॐ सावितैय" स्वाहा । सर्वमङ्गल 1 Ms. खरुपा, Tib. मामा ' | 2 Tib. होगा सौराहा । མུ་སྟེགས་ཐམས་ཅད་ མངོན་དུ་ཕྱོགས་པའི་དཔལ་མ། 4 Tib. समाज | 5 Tib. | 6 Tib. शुगा । 7 Ms. अनुसूया 8 Ms. •रिषि० 9 Tib. का। 10 Tib. होम | 11 Ms. गङ्गसर्वतीर्थामुखे स्वाहा। 12 Tib. सर्वविदते । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy