________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शनव्यूहम् इमु दुःखु श्रुत्वा इमु आनुशंसाः
को बालबुद्धिर्न जने प्रसादम् ॥१२॥ तस्माच्च तैर्हि सद भिक्षुभिक्षुणी
उपासकोपासिकराजभिः सदा । इमं च सूत्रं सद धारयित्वा
सत्कारु नित्यं च कर्तव्यधारके ॥१३॥ अथायुष्मानानन्दो भगवन्तमेतदवोचत्। उद्गृहीतं मया भगवन् इमं धर्मपर्यायं शास्तृसंज्ञया धारयिष्यामि पूजयिष्यामि सर्वसत्त्वेभ्यः संप्रकाशयिष्यामि। भगवानाह । यदि त्वमानन्द यन्मया धर्मो भाषितः श्रुतो धारयितुं तत् सर्वं न धारये न वाचये न पूजये न वैस्तारिकीकुर्या' त्वया मम नापराध्ये न चाशुश्रूषा कृता भवे न चाश्रावकत्वम् । यश्च इमं धर्मपर्यायं न धारये न
शमा AAP ८ साह सिका। བྱིས་པའི་ བློ་ཡང་ སུ་ཞིག་ དད་ མི་སྐྱེད ། ༡༢ དེ་ཕྱིར་ རྟག་ཏུ་ དགེ་ སློང་ ཕ་མ་དང།
དགེ་ བསྙེན་ རྣམས་ དང་རྒྱལ་ པོས་ཁོར་ཟུག་དང ། (4236. 1. 1) गरेर हामा ।
འཛིན་པ་ལ་ཡང་ རྟག་ཏུ་བསྙན་བཀུར་བྱ། ༡༣ 1 Tib. गुहारदार का नाम पद की रमा ! | 2 Tib. 9 जाने मापदादार
For Private and Personal Use Only