SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शनव्यूहम् इमु दुःखु श्रुत्वा इमु आनुशंसाः को बालबुद्धिर्न जने प्रसादम् ॥१२॥ तस्माच्च तैर्हि सद भिक्षुभिक्षुणी उपासकोपासिकराजभिः सदा । इमं च सूत्रं सद धारयित्वा सत्कारु नित्यं च कर्तव्यधारके ॥१३॥ अथायुष्मानानन्दो भगवन्तमेतदवोचत्। उद्गृहीतं मया भगवन् इमं धर्मपर्यायं शास्तृसंज्ञया धारयिष्यामि पूजयिष्यामि सर्वसत्त्वेभ्यः संप्रकाशयिष्यामि। भगवानाह । यदि त्वमानन्द यन्मया धर्मो भाषितः श्रुतो धारयितुं तत् सर्वं न धारये न वाचये न पूजये न वैस्तारिकीकुर्या' त्वया मम नापराध्ये न चाशुश्रूषा कृता भवे न चाश्रावकत्वम् । यश्च इमं धर्मपर्यायं न धारये न शमा AAP ८ साह सिका। བྱིས་པའི་ བློ་ཡང་ སུ་ཞིག་ དད་ མི་སྐྱེད ། ༡༢ དེ་ཕྱིར་ རྟག་ཏུ་ དགེ་ སློང་ ཕ་མ་དང། དགེ་ བསྙེན་ རྣམས་ དང་རྒྱལ་ པོས་ཁོར་ཟུག་དང ། (4236. 1. 1) गरेर हामा । འཛིན་པ་ལ་ཡང་ རྟག་ཏུ་བསྙན་བཀུར་བྱ། ༡༣ 1 Tib. गुहारदार का नाम पद की रमा ! | 2 Tib. 9 जाने मापदादार For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy