SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्टान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् ममैव तेन परिभाषणा कृता . ममैव सत्कारु करित्व धारके' । तस्माच्च तैर्हि सद धर्मभाणके ___यश्चैव धारेत लिखेत वाचये। सत्कारु तैश्च सद नित्यु कुर्या स्निग्धाश्च वाचो मधुरा भणेत ॥ IV आर्यावलोकितेश्वरो बोधिसत्त्वो भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत्। अनुस्मराम्यहं भगवन् अस्ति व्यवलोकनप्रातिहार्या नाम धारणी या मया पूर्वं ज्ञानकेतुप्रभाकरस्य तथागतस्यान्तिकादुद्गृहीता श्रुता [च] । यां श्रुत्वा मत्वा उद्गृह्य धारयित्वा वाचयित्वा सत्करित्वा लिखित्वा लिखापयित्वा अवैवर्तिकभूमि प्रतिलभन्ते। सर्वानेतांस्तथागतभाषितान् गुणान् प्रतिलभन्ते । सर्वं चास्य यथाभिप्रायां समृध्यते। सर्वकर्मावारणं चास्य क्षयं गच्छति। समाधिं च प्रतिलभते। विगता व्याधयो भवन्ति । बुद्धदर्शनं बोधिसत्त्वदर्शनं भवति। तद् भगवान् साधुकारमदात् । साधु साधु कुलपुत्र प्रवर्तय अधिष्ठितं तथागतेन । अथार्यावलोकितेश्वरो बोधिसत्त्वो दशदिशं सर्वतथागतेभ्यो नमस्कृत्य इमानि मन्त्रपदानि भाषते स्म । 1 Tib. नेपाल । འཛིན་ལ་ཕ་དུད་བྱས་ན་ང་ལའང་བྱས །། For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy