________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८ सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् पाणे तथागताज्ञां पालय । स्मर प्रतिज्ञाम् । सर्वव्याधि सर्वपापानि नाशय । देहि मे यथेप्सितं वरम् । मम
"नात्सेहं मारपति शूल्क्षिणस्य आयषादिक शुलिवज्रस्य"
यं यमेवाभियाचाम स्तं तमेव समृध्यतु। हे हे। तुरु तुरु। आगच्छ आगच्छ। मा विलम्ब । दर्शय वज्रकायं दर्शय' वज्रकायम् । बुद्धाधिष्ठानेन स्वाहा ।
___ अस्यां धारण्यां भाष्यमाणायाम् 'इयं महापृथिवी उन्मज. निमज्जनं करोतु। सर्वे च यक्षराक्षसाः संभ्रान्ताः सर्वे च देवा यावद् मनुष्यामनुष्या विस्मयमापन्नाः साधुकारं प्रददति। साधु साधु महासत्त्वाः । परमसिद्धानि इमानि धारणीमन्त्रपदानि भाषितानि । अथ वज्रपाणिबोधिसत्त्वो भगवन्तमेतदवोचत्। यः कश्चिद् भदन्त भगवन् बोधिसत्त्वभूमिमभिप्रार्थयते धनधान्यभोगैश्वर्यं राज्यं विद्याधरत्वम् आयुर्बलबीर्यदीर्घायुष्कत्वं तेन शुक्लाष्टम्यां श्वेतचन्दनमयो वज्रधरः कार्यः अट्टहासः सर्वालंकारविभूषितः । सधातुकहदयं कर्तव्यम् । सधातुकं वज्रधरं] समाश्वासकं विद्याधरं धूपदह्यमानं शुचिना अहोरात्रोषितेन कार्यम्। ततोऽष्टम्यां पूर्व
1 Tib. अयमेव अभिप्रायः च मे। 2 Ms. & Tib, दरिशय 3 Ms. अस्मिन्
Tib. ६ मा दा है | =अश्वहासं हसित्वा G_rib. मा5555 PTNI | धातु-remains of a saint
༢ Tib. རྡོ་རྗེ་ འཛིན་པ་ རིག་ སྔགས་ འཆང་ ཡང་ དག་པར་ ससा दीवार वज्रधरं विद्याधरं समाश्वासक
8 Tib. IT A वाप' वि स 51
1 Tib. अयमेव अभिप्रायः च में
4 Ms. अयं
6
Tib
For Private and Personal Use Only