SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हयग्रीवविद्या नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। नमः सर्वसत्त्वव्यसनघातिने। नमः सर्वसत्त्वभयप्रशमनकराय। नमः सर्वसत्त्वभयोत्तारणकराय । नमः सर्वविद्याधिगताय। नमः सर्वविद्याविधिगतमूर्तये महाकारुणिकाय। नमो महाविद्याराजप्राप्तये महायोगिने । ___तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीणं वज्रधरमहीयं हयग्रीवं नाम परमहृदयमावर्तयिष्यामि [सर्वकर्मार्थसाधकम् । असह्य सर्वभूतानां यक्षाणां च विनाशकम् । अमोघं सर्वकर्मणा विषाणां च नाशकम् । तद्यथा ____ॐ तरुल तरुल वितरुल वितरुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टहास केसराटोपप्रवृद्धवेग वज्रखुरनिर्घातक चलित. वसुधातल निःश्वसितहसितमारुतोतक्षिप्तधरणीधर परभृतगणसमूहविक्षोभणकर परविद्यासंभक्षणकर सर्वग्राहोत्सादनकर परमशान्तिकर सर्वग्रहप्रशमनकर बुध्य बुध्य धाव धाव च भगवा हयग्रीव खाद खाद पारमंत्राम् । रक्ष रक्ष क्षमस्व क्षमख स मयाभिहितां मन्त्राम् । सिद्धि मे दिश [दिश] आविश आविश। घोरपिशाच सर्वग्रहेष्वप्रतिहतो मम वरवज्रदंष्ट्र किं चिरापयसि । इदं दुष्टग्रहं दुष्टसत्त्वं दुष्टपिशाचं वा धुन धुन विधुन] विधुन कम्प कम्प मथ मथ प्रमथ प्रमथ । तथागताज्ञां पालय बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्र For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy