SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशमुखम् __नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तद्यथा टुरु टुरु हा हा हा हा स्वाहा। धू [पदीपनिवेदनमन्त्रः। नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। तद्यथा थिरि थिरि धिरि धिरि स्वाहा । गन्ध. पुष्पोपनिवेदनमन्त्रः। नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा सादे सादे सिदि सिदि सुदु सुदु स्वाहा। बलिनिवेदनमन्त्र एकविंशतिजापेन । ___ नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय [बोधिसत्त्वाय महासत्त्वाय । महाकारुणिकाय। तद्यथा यसि इसि चरि हुरु इचुरुः सुरुः मुरुः स्वाहा । होममन्त्रः । अनेन मन्त्रेण ज्ञातीनाष्टै (2) रनिं प्रज्वाल्य दधिमधुघताभ्यक्तानामहोरात्रोषितेन एकेन त्रिंशता होमः कार्यः । ततः कर्म समारभेत् । _ नमो रत्नत्रयाय नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । तद्यथा इलि मिलि तिलि तिलि हिलि स्वाहा। दीपाबद्ध उदकेन [x x] [र्वा भस्मना वा सप्तजापेन । ___ नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा पिटि पिटि तिटि तिटि विटि विटि गच्छ गच्छ भगवानार्यावलोकितेश्वर स्वभवनं स्वभवनं स्वाहा। उदके सप्तवारान् परिजप्य चतुर्दिशं क्षिपेत्। आर्यावलोकितेश्वर गच्छ स्वभवनम् । For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy