________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशमुखम् __नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तद्यथा टुरु टुरु हा हा हा हा स्वाहा। धू [पदीपनिवेदनमन्त्रः।
नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय। तद्यथा थिरि थिरि धिरि धिरि स्वाहा । गन्ध. पुष्पोपनिवेदनमन्त्रः।
नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा सादे सादे सिदि सिदि सुदु सुदु स्वाहा। बलिनिवेदनमन्त्र एकविंशतिजापेन । ___ नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय [बोधिसत्त्वाय महासत्त्वाय । महाकारुणिकाय। तद्यथा यसि इसि चरि हुरु इचुरुः सुरुः मुरुः स्वाहा । होममन्त्रः । अनेन मन्त्रेण ज्ञातीनाष्टै (2) रनिं प्रज्वाल्य दधिमधुघताभ्यक्तानामहोरात्रोषितेन एकेन त्रिंशता होमः कार्यः । ततः कर्म समारभेत् । _ नमो रत्नत्रयाय नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । तद्यथा इलि मिलि तिलि तिलि हिलि स्वाहा। दीपाबद्ध उदकेन [x x] [र्वा भस्मना वा सप्तजापेन । ___ नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा पिटि पिटि तिटि तिटि विटि विटि गच्छ गच्छ भगवानार्यावलोकितेश्वर स्वभवनं स्वभवनं स्वाहा। उदके सप्तवारान् परिजप्य चतुर्दिशं क्षिपेत्। आर्यावलोकितेश्वर गच्छ स्वभवनम् ।
For Private and Personal Use Only