________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशमुखम्
बुद्धबोधिर्भविष्यति। भगवानाह । साधु साधु कुलपुत्र यत् सर्वसत्त्वानामन्तिके एवंरूपा महाकरुणा। शक्ष्यसि त्वं कुलपुत्रः अने- . नोपायेन सर्वसत्त्वाना मनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुम् । उद्गृहीतं च [मया हृदयमनुमोदितम् । भाषध्वं कुलपुत्र । ततः खल्वार्यावलोकितेश्वरो बोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्ग कृत्वा भगवतश्चरणयोः प्रणिपत्य इदं हृदयमावर्तयति स्म। _ नमो रत्नत्रयाय । नमो वैरोचनाय तथागताय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमः अतीतानागतप्रत्युत्पन्नेिभ्यः] सर्वतथागतेभ्योऽर्हद्भयः सम्यक्. संबुद्धेभ्यः। ____ [धर धर । धिरि धिरि] । धुरु धुरु। इट्टे विट्ट । चले चले। प्रचले प्रचले। कुसुमे] कुसुमवरे। इलि मिलि विटि वाहा। एवं मूलमन्त्रः ॥
नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय । तद् यथा हा हा हा हा । इमे तिले चिले भिले खिले खाहा। स्नानोपस्पर्शनवस्त्राभ्युक्षिपणमन्त्रः सप्तजापेन ।
1 Tib. नम आर्यज्ञानसागरवैरोचनबुद्धराजाय
2 Tib. adds अर्हते सम्यक्संबुद्धाय नमः सर्वतथागतेभ्यः अर्हद्भयः सम्यक्संबुद्धभ्यः
3 Tib. adds तद्यथा . 4 Supplied from Tibetan. 5 Supplied from Tibetan. 6 Tib. चितिज्वलमवनय
7 Tib. Tibetan rendering finishes up the text here by a few concluding remarks about the merits of the mantra, mentioning the title at the end.
For Private and Personal Use Only