________________
Shri Mahavir Jain Aradhana Kendra
विजजयिजिन चूताशोकसुमल्लिका चूलिकामोलिधृत चैत्राख्यमासे
जननमरणजातं
जन्मान्तरप्रेम
जम्बुद्रुमासंजन
जम्बूमति
जम्बूद्वीप
जिपिकमृदुवाणी जिमनुजनित
जिन मुखविधु
जिनेन्द्रदेहस्य
जीवाधिवास
ज्ञात्वा सुरेन्द्रो तच्छ्रुत्वा पुनरिति
तत्रैव चैत्यालय
तद्गन्धकुट्या
तथापितं पट्टकं
तद्राजधानी
तनयपरिजन
तव निकटे सुहिता तरङ्गविलोलित
तस्यां नगर्यां
तं दृष्ट्वा विरमाकलय्य
तिष्ठामि नो चेद्
www.kobatirth.org
INDEX OF VERSES
२१.७
६.२
१८.२
१८.२
१३.५
७.५
१५.१
१३.१
१४ १
१७.५
२१.*१
२३.*८
२४.१
१४.४
१८.४
९.२
७.१
२४.३
५२
१३.२
२०.४
२. ८
१६.६
१५.३
७.३
११.४
Acharya Shri Kailassagarsuri Gyanmandir
तुङ्गसुगोपुर त्रिमेखलं पीठम् त्रिमेखलालंकृत
दत्त्वा मुदाज्ञां
दरमीलितदृष्टि
दिविजनारीनयन
देशे महावत्स
तिचयनिचित
द्राविडदेश
द्विरदसमूहसुमृग
धरणिपकरकमल
धरति विकम्पित
धरति शिवसुखसारे
धर्मकथनपर
धार्मिककुलचरण
धूलीशालोरुखाता
नन्दितां स्मरपूर्ण
नरकजनितदुःखं
नलिनसुबिस
नवनवतिदश
नवनिधिमाल्य
निजकुललसदसि निजगुरुपदपद्मं निरसिततिमिर
निरसिततिमिर
निःस्त्रेदं विरजोऽमलं
For Private And Personal Use Only
७६
२३.१
२५.२
२३.३
२२.२
२१.५
१२. ८
१०.३
१३.७
२५.१४
३.३
१.७
७. *४
९.६
११.१
११.६
२२.५
६.*५
२०.५
१५.*४
१८. * १
२२.६
११.५
९.६
८.७
१६.४
१८.५