________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्विंशतिप्रबन्धः
[ २४ ]
जिनेन्द्रदेहस्य निसर्गगन्धैः सुराब्दसंवृष्टसुमौ घगन्धैः ः । सुन्याप्त सधूपविशिष्ट गन्धैः सुगन्ध भृद् गन्धकुटी चकाशे ।। १
समस्तगन्धौघनिवासभूमिविश्वप्रकाशप्रसराधिदेवी । त्रैलोक्यशोभा सवालयो वा या संपदं सर्वनुता स्म धत्ते ॥ २
तद्गन्धकुट्या बहुमध्यदेशे विभासमाने मणिसिंहपीठे । हेमारविन्दस्य सुकर्णिकायामस्पृष्टपादो जिनपो रराज ॥ ३
Acharya Shri Kailassagarsuri Gyanmandir
मणिघृणिमंजस जनितामरच पिकलापकभासुरं घृणिगणचुम्बितलम्बित चटुलितै जटिलित केसरिविष्टरम् । विरराज गन्धकुटीतले सेवितजनतालीले ॥ १ ॥ ध्रुवपदम् ।
सुमरसगन्धसदन्धकमधुकरमधुररवौघसुपूरणं अमरसुगङ्गासंगतरङ्गज लंगत कुसुम सुवर्षणम् । विरराज गन्धकुटीतले सेवितजनतालीले ।। २ ।।
१ ) A अष्टपद; B रागमालिके ।
२) B पुञ्जितं for मञ्जुल । ३) Bom चटुलित ।
For Private And Personal Use Only