________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पञ्चावण
गौतम नोक्तं चेदई पश्चान्नागठामि तर्हि स्त्रीहत्यागोहत्यादिपातक मेऽस्तु, तथैव कृतघ्नविश्वासघात-
1 कपरनिंदकानां या गतिर्नवेत् सा मे गतिरस्तु; चटिकयोक्तमेतत्किंचिदप्यहं न मन्ये, परं ॥१॥ त्वं मयोक्तमेकं शपथं कुरु ? यथा मम प्रत्ययो नवेत. चटकेनोक्तं काय? तयोक्तं चेत्त्वं प
श्वात्रायासि तदाऽस्य महर्षेः पापं ते जवतु, इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुः सन् स्वकूर्चमध्यातचटकचटिकायुग्ममाकृष्य करे च धृत्वोवाच; अरे चटिके म. या किं पापं कृतं ? तद? चटिकयोक्तं दे करे ? त्वमात्मनः शास्त्रं विचारय ? उक्तं च-अ. पुत्रस्य गतिर्नास्ति । स्वर्गों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाइम समाचरेत् ॥ ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि. अतः कारणात् नो मुने त्वं क्रोधं संवर? स्वगृहं च याहि ? शषिणापि तच्चो मानितं.
अश्र स जमदग्नितापलो गृहे गत्वा बहुपुत्रीपितुः क्रोष्टिकनगराधिपतेजितशत्रोर्नुपस्य पार्श्वे समागत्यैकां कन्यां यथाच. एवं तं तापस चलचिनं तपोव्रताच्च भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानंतरं राज्ञोक्तं मम पुत्रीशतं व
॥ १० ॥
For Private And Personal