________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ए॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्वया चारित्रं ग्राह्यं तदा मुनिना प्रोक्तं यदि ममायुर्दीर्घमस्ति, तदाई बहुकालं चारित्रं पालयिष्यामि, धर्मे च करिष्यामि, शरीरं च मे तेन निर्मलं जविष्यति, किं च यौवनवयोविना निजवति वृहत् किं स्यात् ! शरीरे जर्जरीभूते सति क्रियातप आदि किमपि ननa. धन्यं मम ज्ञाग्यं, येन मे चारित्रोदयो जातः, एवं चतुर्जिः परीक्षाजिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवौ हृष्टौ श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा कृता ॥
शिवशासने वृद्धतापसपरीक्षार्थं तौ देवौ चलितौ इतः पूर्वोक्तो जमदग्रिनामा वृइस्तापसस्तायां दृष्टः, नगरलोका अपि तस्य पार्श्वे समागत्य तत्सेवां प्रत्यदं कुर्वेति; तस्य मस्तके महती जटा वर्तते; अथ तौ देवौ तस्य परीक्षार्थी चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये प्रलयं कृत्वा स्थितौ एकदा चटकेन मनुष्यज्ञापया चटिकांप्रति कथितं, हे प्रिये ! हिमपर्वते गत्वा द्रुतमेवागमिष्यामि; तदा चटिकयोक्तं चेत्तत्रैव त्वं कयापि चटिकया सहासक्तः सन् तिष्टेस्तदादं किं कुर्वे ! अतो जवता न तत्र गंतव्यं तत् श्रुत्वा पुनश्चटके
For Private And Personal
(पृच्चावृण
॥ ए॥