SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम Acharya Shri Kailashsagarsuri Gyanmandir जन्मनि कृषिकरणे तृगर्त्ताः क्षुपातच बलिवर्दा श्रतीववाहिताः तेषां संधिषु घाताश्च कृताः, तद्दुष्कर्मणश्च तेन पश्चात्तापोऽपि न कृतः, स ततो मृत्वाऽयं तन पुत्रः पंगू रोगसहितश्व जातः, तत् श्रुत्वा स वल्लूकृषीवलो जातवैराग्यो निजपापानि कामयित्वा दीक्षां गृहीस्वा विहर्नु लग्नः, तस्य पुत्रः कर्मणोऽपि श्रादधर्मं प्रतिपाख्यांते च स्वर्गजाम्बभूव ॥ इति कर्म कथा समाप्ता ॥ अथैकचत्वारिंशनमप्रश्नोत्तरमाद ॥ ११॥ www.kobatirth.org. गाथा - सरलसदाको धम्मिक मालसो जीवरस्करापरो य || देवगुरुसंघनन्तो । गोयमससुरूत्रयो होइ || ५५ ॥ व्याख्या - यः पुरुषश्वत्रदंवत्सरल स्वभावो जवति, पुनर्यस्य धर्मकर्मणि मनो वर्तते, पुनर्यो जीवो देवस्य संघस्य गुरोश्व जक्तिं करोति, स पुरुषो दे गौतम ! सुरूपवान् जवति ॥ ५५ ॥ गाथा - कुमिलसहावो पावयि । जीवाहिंसयपरो य || देवगुरुप मिली । श्रच्चत्तं कुरूवन होइ ||२६|| व्याख्या - यः पुरुषः कु टिलस्वावः, पुनर्यः पापप्रियो जवति, पुनर्यो जीवहिंसापरो जवति, देवगुरूपरि च देवदति, स जीवा मृवानीवकुरूप जवति अथ तद् दृष्टांतेन दृढयति ||१६|| प्रत्र कथा- For Private And Personal पृष्ठावृ ॥ ११५ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy