SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir पञ्चावण गौतम हल वाहयित्वा स बलिवन तस्मान्मुक्तीकृत्य पानीयपानार्थ मुंचति, पश्चात्तेषां तृणानि - चारयति, चेच्चारं न मिलति तदा स्वस्याऽदनस्य मध्यात्तेषां नागीकृत्यादनं दत्ते; एवंविधस्त॥११॥ स्य सर्वदा नियमो वर्नते. तस्य हैमीनानी नार्या वर्तते, सापि सरलस्वन्नावास्ति, तस्याः कुझावुत्पन्नः कर्मणाख्यः पुत्रोऽनूत, परं स रोगी पंगुश्वासीत् कर्मवशात. अथ स युवा जा तः सन् कृपेश्चिंतां करोति. स प्रत्यहं वृषनोपरि समारुह्य क्षेत्रे याति, तत्र गत्वा च त्रिगुरणां नूमिं कर्षयति. लोनवशान्मध्याह्नानंतरमेव बलिबान हलान्मोचयति. परं तेषां कृते त. JOणपानीयादीनां चिंता न करोति, कमेण ते बलीबी उबला जाताः, अतस्तस्य कृपिरपि स मीचीना न भवति; एवं स प्रतिवर्ष कृर्षि करोति, परं प्रचुर धान्यं तस्य न नवति; तेन स क्रमेण निर्धनो जातः, तथापि पापं तु तत्रैव स करोति. इतस्तत्र कश्चिद् ज्ञानी साधुः समागतः, तं वंदितुं सर्वे नगरलोका गताः, तो पितापु- त्रावपि गुरुं वंदितुं गतौ, तत्र देशनानंतरं तं गुरुंप्रति वल्लूरूषीवलः पृच्छति, हे नगवन ! ममायं पुत्रः पंगुः शरीरे रोगी निर्धनश्च कर्थ जातः? तदा गुरुः कथयति अनेन तव पुत्रेण पू ॥११ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy