________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ १०६ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिजनांमागारे मुक्तं तृतीयदिनेऽपि तथैव पुनर्जात; ततः पुण्यसारेण राज्ञे प्रोक्तं, हे महाराज! युष्माकं जांमागारमध्ये किपन्निधानं जातं तत्पश्यत ? तदा राज्ञा नांमागाराधिपतिमाकार्य कथितं त्वं नांमागारात्तानि मुक्तानि निधानान्यत्रानय ? तदा स जांडागारे गत्वा तानि पश्यति परं तत्रैकमपि तन्निधानं तेन न हर्द; ततो राज्ञोऽग्रे समागत्य तेन तथैवोक्तं तदा राज्ञा चिंतितं मया लोजेनास्य गृहान्निधानं गृहीतं परं मे जाग्यंविना तन्निधानं मत्रांमागरेन सिटति, नूनमेतन्निधानं पुण्यसारस्यैव जाग्यमध्येऽस्ति, अतोऽहमेनं पुण्यसारं नगरश्रेष्टिनं करिष्यामि इति विचार्य राज्ञा पुण्यसारायैकां स्वर्णमुश्किां वस्त्राणि च दत्वा तं च नगरष्टिनं विधाय वादित्रनादपुरस्सरं स तस्य गृहे प्रेषितः, एवं स पुण्यसारो निजशुनकमोदयात्सुखानि भुनक्ति.
अस्मिन् समये सुनंदनामा केवली तत्र समवसृतः तं वंदितुं सपरिवारो राजा तत्र गतः, पुण्यसारोऽपि निजपितृसहितस्तत्र समायातः वंदित्वा च सर्वेऽग्रे स्थिताः, धर्मोपदेशश्र नंतरं धनमितं केवलिनंप्रति पृछति, हे जगवन् अनेन पुण्यसारेण पूर्वनवे किं पुएवं
For Private And Personal
पृठावृ०
॥ १०६ ॥