________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
गौतम तदा पिता स पंडितपाचे पावितः, तेन स महाविद्यावान कलावांश्च जातः, यौवने च तेन पडावृत
V कस्यचित् श्रेष्टिनः कन्या परिणीता, तया समं च सुखं भुनक्ति. क्रमेश तस्य पुण्यसारस्यै॥१०॥ कः पुत्रो वनूब,
अत्रैकदा पुण्यसारो रात्रौ सुप्तोऽस्ति तस्मिन् समये लक्ष्मीदेवतयागत्य तस्मै प्रोक्तं दे पुण्यसार ! प्रातरहं तव गृहे प्रवेश करिष्यामीत्युक्त्वा सा लक्ष्मीरदृश्या जाता; स तु जागर रुक एवासीत्. अथ मनाते स पुण्यसारो गृहस्य चतुकोणकेषु स्वर्णनृतांश्चतुःकलशान पर श्यति. तदा तेन विचारितं ध्रुवमद्य रात्रौ मया या लक्ष्मीईटा सा सत्यैव जाता; अथाहमिमां वा मद्यैद राझे निवेदयिष्यामि, चेददं तथा नकरिष्यामि, तदा कोऽपि उर्जनश्चेदिमं वृनांतं राजानं कथयिष्यति तदा महानों नविष्यति. इति विचार्य पुण्यसारेण राज्ञः पार्श्वेश गत्वा प्रोक्तं हे स्वामिन मम गृहे निधानं प्रकटितमस्ति. तत् श्रुन्वा राजा तनिधानं दृष्टुं त- ॥१५॥ स्य गृहे समागतः, दृष्ट्वा च तनिधानं विस्मयं प्राप्य स्वन्नांमागारे मुक्तवान, हितीयदिने पुण्यसारेण पुनरपि तथैव निधानं स्वगृहे दृष्टं, कथितं च तेन राज्ञे, तदा राज्ञापि तत्रैव त.
For Private And Personal