SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणघर ग्रन्थकर्तुनामादि । शतकम् । ॥७१॥ ___ अथ यद्रूपकालङ्कारेण संसारस्य भास्करत्वमारोपितं तजनितसन्तापापनुत्तयेऽनुरूपमुपमानमाह-सोमचन्द्रबिम्बवत् , सोम-शीतलस्वभावं नयनाह्लादकं यच्चन्द्रबिम्बम् अमृतकिरणमण्डलं तदिव | यथा किल चन्द्रमण्डलं भीष्मग्रीष्मोष्मसंतप्तं निखिलमपि जगत् क्षीरसमुद्राविसृत्वरक्षीरपरम्परायमाणामृतार्द्रकौमुदीधवलपटलेनाच्छाद्य मूर्छदतुच्छामृतरश्मिच्छटाभिर्निर्वापयति । एवमेतदपि प्रकरणं गणधरगुणस्मृतिपुरस्सरं सुस्वरं संवेगसारं निरुद्धाशुद्धबुद्धिप्रचारं पठ्यमानं समानं भवोद्भवभीमनिस्सीमजन्मजरामरणरोगशोकदारिद्रयदौर्भाग्यादिकृतचित्तखेदविच्छेदमुद्यन्मेदस्विप्रमोदसंपादनेनापनुदतीत्यर्थः । अत्र च 'जिणदत्तगणी 'ति कविना श्लिष्टं स्वनामनिर्दिष्टं, तत्र चायमर्थः-जिनदत्तगणिन् ! जिनदत्ताचार्य ! इत्यात्मसम्बोधनम् । गुणशब्देनादावुपलक्षितं शतं गाथानामिति दृश्यम् । अग्रे तु यः पूर्व प्रतिपादितः स एवार्थ इति गाथार्थः ॥ १५ ॥ GOODCAKACADCOM SACRORECASIA - - - ॥ ७२ For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy