________________
Shri Mahavir Jain Aradhana Kendra
गणधर
सार्द्ध
शतकम् ।
॥ ६७ ॥
www.kobatirth.org
11
किं नीतं वद १, मुख भोजनयनद्वन्द्वं कथं वर्त्तसे १, धत्ते सम्प्रति मेऽन्धयष्टिघटनां श्रीमोक्षराजः कविः ॥ १ ॥ अतस्तैस्तासां न सन्तोषः । किञ्च प्रतिपन्नसखीभावत्वेनैकमेव पात्रं स्वाश्रयायै ता गवेषयन्ति परं अद्यापि तादृग् विद्यापात्रं न प्राप्तमेताभिः, यदीयमुखपद्मे युगपन्निवासं विधाय परस्परात्यन्तप्रीतिमत्यः सुखिताः सुस्थिता भवेयुः, ततोऽन्योन्यविरहवशोद्भूतदुस्सहदुःखपरम्परा तप्तास्तास्तन्वङ्गथः संवृत्ताः, तथापि " व्यवसायः फलति निश्चितम् " इति विचिन्त्य गवेपयन्तीभिः पुण्यवशाद् यो भगवान् स्वावासस्थानमपि संप्राप्तस्ततस्तं लब्ध्वा = प्राप्य विकशिताः = विस्तृता विद्यादेवतास्तदीयवदनारविन्दकृतावस्थानास्तुष्टाः हृष्टाः, पुष्टाः = उपचिताङ्गयः, ज्येष्ठा:=समस्तलोकपूज्यत्वेन गरिष्ठाः संजाताः, इति साभिप्रायगाथाचतुष्टयार्थः ।। १३६-१३७-१३८-१३९ ॥
पुनर्गुरुं प्रति प्रकटितात्यन्तबहुमानसारः प्राह प्रकरणकारः -
जाया कइणो के के, न सुमइणो परमिहोवमं तेवि । पावंति न जेण समं, समंतओ सबकवेण ॥१४०॥
व्याख्या–कवयः=व्यास-वाल्मीक - कपिला- त्रेय - बृहस्पति - पाश्चाल - कालिदास-माघ- भारवि - मनु-मार्कण्डि - वाक्पतिराज-प्रभृतयः के के क्षितितलव्याख्यातकीर्त्तयः सुमतयः = लोकापेक्षया किल शोभनधियो नास्यां वसुन्धरायां जाता: = उत्पेदिरे ? परं किन्तु इह =अत्र जगति तेऽपि उपमां तुलां समतां येन प्रभुणा समं=साकं न प्राप्नुवन्ति =न लभन्ते । ननु कियन्तोऽपि तेन सह साम्यं यास्यन्ति ? नेत्याह-' समंतओ 'ति सामस्त्येन ये केचन कवयो जनप्रसिद्धाः । आह— केन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री
जिनवल्लभ
सूणां
बहुमान स्तुतिगर्भ
४ चरित्रादि ॥
॥ ६७ ॥