SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'येने ' ति 'जेण तओ पासत्थाइ (गा.१०३) इत्यतः संबध्यते ततो येन भगवता असहायेनापिएकाकिनापि परकीयसाहायकनिरपेक्षम् अपि-विस्मये अतीवाश्चर्यमेतत् विधिः आगमोक्तः षष्ठकल्याणकप्ररूपणाचैत्यवासिनिरासादिरूपश्चैत्यादिविषयः पूर्वदर्शितश्च प्रकारः 'प्रकर्षेणेदमित्थमेव भवति यात्रार्थेऽसहिष्णुः स वावदीतु' इति स्कन्धास्फालनपूर्वकं साधितः सकललोकप्रत्यक्ष प्रकाशितः। यो न शेषनरीणाम्-अपराचार्याणामज्ञातसिद्धान्तरहस्याणामित्यर्थः, लोचनपथेऽपि दृष्टिमार्गेऽपि आस्तां । श्रुतिपथे व्रजति-याति,उच्यते पुनर्जिनमत ः भगवत्प्रवचनवेदिभिरिति गाथार्थः ॥ १२२ ।। तथाघणजणपवाहसरिआणुसोयपरिवत्तसंकडे पडिओ।पडिसोएणाणीओ,धवलेण व सुद्धधम्मभरो॥१२३॥ ___ व्याख्या-येनेति पूर्ववत् ततो येन धवलेनेव-'विकटशकटधुराप्राग्भारधारणक्षमः स्वशक्तिसमुचितोत्साहनिर्वाहितसिकतोत्कटदुर्गमार्गनिपतितनानाद्रव्यनिचितशकटो वृषभो 'धवलः' इति लोके गीयते' आनीता आरोपितः अवतारितः संस्थापित इत्यर्थः, कोऽसौ ? शुद्धधर्मभर मिथ्यात्वोत्सूत्रदेशनागड्ढरिप्रवाहरहितः शुद्धधर्मस्तस्य भरः " भरोऽतिशयभारयोः" इति ( हैमानेकार्थ० ४५०) पाठाद् अतिशयः प्राचुर्यमिति यावत् । धवलपक्षे च भर:=भारः, केनातीतः? इत्याह-प्रतिश्रोतसा प्रतीपप्रवाहेण लोकमार्गातिक्रान्तेनेत्यर्थः । किमसौ क्वापि दुर्गस्थाने निपतितोऽभूत् ? एवमित्याह-'धणजणपवाहसरियाणुसोयपरिवत्तसंकडे पडिओ' ति, घनाः प्रभृतास्ते च ते जनाश्च घनजनास्तेषां प्रवाहो-विमर्शशून्यानुष्ठानं स एव सरित-तरङ्गिणी तस्या अनुश्रोत:-प्रवाहमार्गस्तत्र परिवर्त: आवर्तस्तस्य संकटं वैषम्यं धनजनप्रवाहसरिदनुश्रोतः परिवर्त REGARA For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy