________________
Shri Mahavir Jain Aradhana Kendra
दीपमालि
का व्या०
॥ ३५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारेइ । तेणं कालेणं तेणं समएणं संभूयविजयसीस्से भद्रबाहुनामगणहरे जुगप्पहाणे गामाशुगामं विहरमाणे पञ्चसयसमण परिवारिया पाडलिपुरे पाडलिवणसंडे समोसारिए, राया आगओ ॥ जहा कोणिए पंच विहेणं अभिगमेणं वन्दणेणं सोलससुमिणाणं अत्थं पुच्छइ भय! अरणी धम्मचिन्ताएवट्टमाणस्स पच्छिमे समये सोलससुमिणा दिट्ठा - तत्थ पढमे सुमि ॥ कप्परुक्खस्स साहा भग्गा १, बीए अकालेसूरो अत्थमिओ २ तइए चंदो सयच्छिदी भूओ ३ चउत्थे भूया नचंति ४, पंचमे दुबालसफणो कण्हसप्पो दिट्ठो ५, छट्टे आगयंविमापडियं-दिट्ठे ६ सत्तमे असुइठाणे कमलंसंजायं ७ अट्टमे खज्जोओ उज्जोयं करेइ ८, नवमे महासरोवरं सुकं दक्षिणादिसाओ थोवजलं लभन्ति ९ दसमे सुनहो सुवण्णपत्ते पायसं भक्खेइ १० इकारसमे हत्थिआरूढो बन्चरो दिट्ठो ११ दुवालसमे सायरमज्जायं मुंचइ १२ तेरसमे महारहे वच्छात्तादिट्ठा १३ चउदसमे महग्घरयणं तेअहीणंदिट्टं १४ पनरसमे रायकुमारो बसहारूठो दिट्ठो १५ सोलसमे गय कलहजुयला जुज्जन्ता दिट्ठा १६ एएणं सुमिणाणुसारेण सासणे किं
For Private and Personal Use Only
चंद्रगुप्तके दुखमोका
अर्थ
॥ ३५ ॥