________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
होलिका पर्व-कथा
CORPORACK
जगत्कर्ताऽस्ति तत्पिता ॥६४॥ जगद्रक्षाकरो विश्णु-स्तत्संहारकरः शिवः । ततो यदीशपावत्योः, पूजादिकं विधीयते | ॥६५॥ तौ च तुष्टौ तदा स्यातां, पार्वतीशंकरौ मम । मनोवाञ्छितसांसारि-सुखलामोऽतुलो भवेत् ॥६६॥ ध्यात्वेति | गणगौरादि-मिथ्यात्विसत्कपर्वसु । जाताऽऽदरवती साऽथ, पितृभ्यामूचतुः सुताम् ॥६७॥ यत्त्वं हे पुत्रि ! मिथ्यात्वि0 पर्वादरं च मा कुरु । चिन्तामणिसमाहत्य, धर्मे मा कुर्वनादरम् ॥६८॥ इत्यादिबोधिताऽपीयं, प्रतिबुद्धा कदापि न ।
प्रशंसंति च तां लोका, मिथ्यात्विनी यथा यथा ॥ ६८ ॥ तथा तथा मुमोदेयं, तत्र गाढतराऽभवत् । क्रमान्मातपितृभ्यां, सा यौवने परिणायिता ॥७०॥ अल्पकालेन सा मृत्वा, श्रेष्ठिमनोरथात्मजा । जाता पुनः कथाव्यास-पुत्री दुण्डाऽत्र तच्छरखी ॥७१॥ कथावाचकजीवोऽत्र, कामपालोऽभवत्पुनः । मिलिताः पूर्वसंबंधा-त्रयोऽप्येते भवेऽत्र च ॥७२॥ इत्थं वृथैव संजातं, होलिकापर्व धीधनैः । विज्ञाय दूरतस्त्याज्यं, भव्यः स्वशुभार्थिभिः ॥ ७॥ किन्तु | तस्मिन् दिने कार्य, व्रतजिनार्चनादिकम् । किमपि होलिकासत्कं, कृत्यं कार्य न कर्हि चित् ॥७॥ अज्ञो यो होकिकाज्वाला-मध्ये चैको क्षिपेजनः। गुळालमुष्टिका तस्यो-पचासदशदण्डकम् ॥ ७५ ॥ एकघटप्रमाणस्य, जलस्य क्षेपणे पुनः । उपवासशतपाय-श्चित्तं ज्ञेयं विशारदः ॥७६॥ मूत्रप्रक्षेपणे पश्चा-शदुपवासदण्डकम् । छगणक्षेपणे चोप-वासानां पञ्चविंशतिः ॥७७॥ एका गालिप्रदानेन, पञ्चदशोपवासकाः । असभ्यगीतगानेन, सार्द्धशतोपवासकाः ॥७८ ॥ सप्ततिरुपवासानां तत्सत्कतूर्यताडने । विंशतिरुपवासाना-मेककरीपक्षेपणे ॥७९॥ छगणहारकक्षेपात् , होलिकावलने पुनः । जन्मान्तरे शतं वारं, स्वभस्मीभवनं भवेत् ॥ ८०॥ श्रीफलक्षेपणे वार-सहस्रशः भवान्तरे । पूगीफलप्रक्षेपेण, पञ्चाश द्वारकाः पुनः ।।८१॥ पुनधूलिप्रक्षेपेण, वारकपञ्चविंशतिः । तद्गतखनने वार-शतं भवान्तरे पुनः ॥८२।। स्याद्भस्मी
Deepeacococonomemade
CPCRA
॥ ३७॥
For Private and Personal Use Only