________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः -- DEO - - - - -- meworma - % 3D - सूक्ष्मसूत्रादिसूक्ष्मांशेकिंजल्केनेत्रलोमनि पाठिनोगीनभेदे // स्थासाठकेगुरगुलदुमै 89 पावनं तुजलेकलेनाल्यासेपावके | पिच पाचनं दशमूल्यादौमायश्चित्तेवनानले 10 वाज्यवत्सार! चयितरिहरीतक्यांतुपोषितिपाशी व्याधेचवरुणेपिशुनं नुकुमे||| पिच 91 कपिक्क्रेचकालेनासूचककूरयोस्त्रिषु पकायांपिशुना स्त्रीस्यापीतनं पीतदारुणि९२ कुंकुमेहरितालेचपमानानातक मतः पूतनातुहरीतक्यांदानवीरोगभेट्योः 93 पृतनातुस्त्रियो। | सेनामात्रसेनाविशेषयोःप्रेत्वानावासवेवातेप्रेमा स्त्रीरबहरर्षयो 94 फलिन्यग्निशिखायास्त्रीफलिन्याफलिनेत्रिषु फाल्गुनस्तय राकेशेनदीजार्जुनभूरुहे 95 तपस्यसेनेमासेतत्पूर्णिमायांतु फाल्गुनी ब्रह्मतत्तपोवेदेनायो:सिवेधसि 96 ऋत्विग्भ्यो। गभिदोर्विबंधनं वधबंधयोः बेदनी नतिजीगतुकदीमाचल || कर्मसु 97 वाहिनीस्यात्तरंगिण्यांसेनासैन्यप्रभेट्योः दाणिनी|| नर्तकीमत्ताविदग्ध वनितासच 18 बुधानस्तुगुरोविज्ञयोध नंगेधदीपने बोधिनीबोधिपिप्पल्योर्मस्याकांचनेभृतौ 99|| भंडनंकवचेयुरेखलीकारेपिनरयोः भडिनीरिजभार्यायानाट्या क्यांराजयोषिति 100 भवनं स्याइहेभावभाजनम्योग्यपात्रयोः |भाषनातुननाध्यानेपर्यालोचेधिवासने १भुवनं पिष्टपेपिस्या सलिलेगगनेजले भोगीभुजंगमेपिस्यादरामपाचनपेएमान 2 वि हायमहिषीमन्यराजयोषितिभोगिनी मदनःस्मरवसंतदभिरता रसिपके ३मलन परवासेनामर्दनंतुनपुंसकं मलिने दूषितेहा ऋतुमत्यांतुयोषिति 4 मंडनंभूषणेकीबस्यात्रिषलेकरिच्ण नि मार्जननयोर्मासिस्यालोध्रशाखिनि ५मालिनीमाता कावृत्तभिदोर्मालिकयोषिति गौरीचंपानगश्चिमंदाकिन्योनदीभि / दिईमानिनी तुस्त्रियांफल्यांमानी मानवतिविषु मिथुनं तुड योराशिभेदेस्त्रीपुसियुग्मके७ मुंडनं वपनेत्राणेमेहनं मूत्रशि नर्तकामताबोधिनीबोधावायो भट्टि - - - D / - - For Private and Personal Use Only