________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः६२ - - - %E / तलिने विरलेस्तोकेस्वडेपिवाच्यलिंगकं 70 तमोघ्रः सूर्यवन्हीं। दुखदर्शकरविष्णुपु त्यागीदातरिशूरेग्थतेवनं केलिकानने क्रीडायोतमनं त्वाःकरणेव्यंजनेपिचगतेजनासिवंशेस्या | खिजनीतृणपूलके 72 तोदनं व्यथनेतोत्रेदेशनं दशवर्मो Inदर्शनं नयनस्वप्नबुधिर्मोपलब्धिषु ७३शास्वदर्पणयोश्वा) अदमनःपुष्यधारयोः दशन: शिरखरेदतेकवचेतुनपुंसकं 74 दहनश्चित्रकेभल्लातके ग्नौदष्टचेष्टिते दशानंज्योतिषिकीबं पुल्लिंग:स्याहिरोचने 75 देवनं व्यवहारेस्याज्जिगीषाकीड योरपि देवनो क्षेषुपुंसिस्याध्वजीतु पृथिवीधरे७६ रथब्रा ह्मणयोश्वापिभुजंगमतुरंगयोः धन्वीधनुर्धरेपिस्यादहणे ककुभर्मे 7 धन्वातुमरुदेशेनाकीबंचापेस्थलेपिच धम नोलानलेभस्त्राध्यापकाकूरयोस्त्रिषु 78 धमनीतुशिरा हविलासिन्योश्वयोषिति धावनंगमनेशुद्धोपृश्निपातु धावनी 79 धामदेहेराहेर मौस्थानेजन्मप्रभाषयोः नंदनं वासबोद्यानेनंदनोहर्षवसुते 80 नंदी हरप्रतीहारेगर्दभी डेवनद्रमे नंदिन्य मायांगंगायांननादृधेनुभेदयोः 1 नलि नीपद्मिनीव्योमनिम्नगाकमलाकरे नपुंसकनीनिकायांन |सिसरसोरुहे 82 निदानं कारणेवत्सदामादिकारणक्षये निधन स्यात्कुलेनाशेधनंदारणेरणे 83 पवनं कुंभका रस्यपाकस्थानेनपुंसकं निष्यावमारुतोपुंसिप्रज्ञानबुद्धि चिन्हयोः 84 प्रधानस्यान्महामात्रेप्रकृतीपरमात्मनि प्र] ज्ञायामपिचकीवमेकत्वेतूत्तमेसदा 85 पविनीपप्रसंघा तेस्त्रीविशेषेसरोरुहे प्रसन्नास्त्रीसुरायांस्यारस्वछसंतुष्ट योस्त्रिषु ईप्रसूनोवाच्यवाजातेकीबंतुफलपुष्पयोःप SHARMEREINYMI त्रीश्येने पत्ररथेकांडरथिकादिषु 87 पर्वक्कीचमहेमेथी। प्रस्तावेलक्षणांतरे दर्शप्रतिपदोःसंधौविषुक्तभृतिष्वपि - % 3D - - - - - For Private and Personal Use Only