________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - मेदिनीकोश: 2 नानार्थसंग्रहः 12 नानार्थकोशपुस्तकभारार्जनदुःखहानये॥ कृतिन मेदिनिकररुतकोशोविशुद्ध लिंगो भिलिख्यतामकः / 13 कैकमकोब्रह्मणिसमीरात्म यमदक्षेषुभास्करेकामयंथो चक्रिणिचपतत्रिपार्थिवेतथा 14 मयूरेऽ गौनपुंसिस्यात्सख/ शीर्षजलेषुकम्॥ कतिः अकोपर्णस्फटिकेरवीताने | दिवसातौ 15 अंकोरुपकोटा गचिन्हरेखाजिभूषणे रूपका ||शांतिकोत्संगस्थाने कंपापदुःखयोः 16 एकसंख्यांतरेश्रेष्ठ केवलेतरयोस्त्रिषु कर्कःकर्केनिलेवन्हौशुक्लाश्वेदपणेघटे // // 17 कंक श्लाहिजेरख्यातोलोहपृष्ठरतातयोः कल्काः स्त्रीएतलैलादिशेषेद विभीतके 18 विवियोश्वपापेचत्रिप पापाशयेपुनः काकः स्याद्वायसेवृक्षप्रभेदेपावसर्पिणि 199 / शिरोऽवक्षालनेमानप्रभेदहीपभेदयोः काका स्यात्काकनासायां|| काकोलीकाकजंघयोः 20 रक्तिकायोमलप्वांचकाकमाच्याच | योषिति काके सुरतबंधेस्यात्काकानामपिसंहतो 21 कि कईयोर्वितस्ताचप्रकोष्ठे पिकरे पिच कोकचक्रेरकेज्य | म्यांखरीदुमदर्दुरे 22 छेको गृहाश्रितमृगपक्षिणी गरेत्रि | टंको नीलकपित्येचरखनिटकने स्त्रियो 23 जंघायांस्त्री पुमान्कोपेकोशा सिग्रावदारणे तर्कःकांक्षावितकौहहेतुशास्त्र घुकथ्यते 24 त्रिका कूपस्यने मौस्या त्रिक पृष्ठाधरेत्रये तोकं पुत्रेसुतायांचहिक स्यात्काककोकयोः न्यकर्मनीम |गेपुंसि नाकस्सुत्रिदिवंबरे 25 नाकमुन्यतरेपृथ्वीधरवर। ल्मीकयोः पुमान् निष्क मस्त्रीसाष्टहेमशतेदानारकर्षयोः / 26 वक्षोलंकरणेहेमपात्रेहेमपलेऽपिच 27 पेको स्त्रीक || दमे पापेपाकः परिणतोशिशौ केशस्यजरसाशी क्लोस्थाल्यादी॥ पचनेपिच 26 बकस्तुबकपुष्पस्या कोदेचरक्षासि || भूके छिद्रेचकालेच भैको मंडूकमेघयोः 29 मुष्को॥ - - - For Private and Personal Use Only