________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ॥अथमेदिनीकोशःप्रारम्भः॥ - - - - (श्रीगणेशायनमः॥ - - - - - - - - - - - do - ॥श्रीगणेशायनमः षांकायनमस्तस्मेयस्यमौलिविलंबिनी। जटावेटनजांशोभांविभावयतिजान्हवी 1 पूर्वाचार्यकृती-|| ॥क्ष्यशब्दशास्त्रंनिरूप्यच नानार्थशब्दकोशोयलिंगभेदेनकर थ्यते 2 प्रायशोरूपभेदेनविशेषणवशात्कचित् स्त्रीपुन्न सकंज्ञेयविशेषोक्तेश्चकुत्रचित् 3 त्रिलियांत्रिष्षितिपदमिथु|| नेतद्योरिति निषिद्धलिंगशेषार्थत्वंताथादिनपूर्वमा०४ रूपा॥ शक्तंलिङ्ग-मुक्तलिपिभ्रांतिछिदेवचित् विशेष्यनिने नुक्तेऽ पिविज्ञेयावाच्यलिंगता 5 गुणेशुक्लादिकवाद्याःसिस्युस्त तित्रिषु तीक्ष्णाद्याश्चगुणेक्लीबंगुणिलिंगास्तुतइति ६क्लीब|| सोरपिस्त्रीत्वंकाप्यल्पत्वविवक्षया जातिवाचकशब्दानामपि तत्स्त्रीविवक्षयाः 7 उद्भिदःप्रसवेक्लीबेहरीतक्यादयात्रियों पुष्यजातीप्रभृतयःस्वलिंडावीहयःफेले 8 प्राङ्गानाथोन्नन मल्लिंगहयोईनचैकता शब्दातिनलिंगैक्येसप्तमीनविशेष | ॥णे 9 कीबेनसकेपुसिस्त्रियोयोषितिचयोः त्रिषुचेत्यादि। यद्रपंताल्लंगस्यैववाचकम् 10 नानार्थःप्रथमांतोत्रसत्रार दीप्रदर्शितःसप्तम्यताभिधेयेषुवर्तमानोविनिश्वितः 11 एक विधिवतः पंचषदर्णानुक्रमाततः स्वरकाव्यादिकाद्यांतवगै - - - women For Private and Personal Use Only