________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धनजयकोश 5 - - - - - - % व्रतःत्रमरोमधपीपष्पलिकमलासनः अलिर्मधुरूत्सरचरोशेलंवञ्चशिलीमुखःषट्पदोतैहिरेफश्चने पश्चैवमधु D राव रथी-त्रिपथगाजान्हवी हिमवत्सुता मन्दाकिनीधुपर्यायधुनी || गंगानदीवरी विधिर्वधाविधाताचदहिणोजश्चतुर्मुरवः॥३०॥ पद्मपर्याययोनिश्चपितामहविरचिनौगहिरण्यगर्भ स्रष्टाचा जापति सहस्रपात॥१॥ब्रह्मात्मभूरनन्तात्माकस्तत्युत्रो महिनारदलिष्णादामोदरी विष्णुरुपेन्द्रःपुरुषोत्तमः॥७२॥के शवबहषीकेशःशाङ्गीनारायणो हरिः। के शीमधुर्ननिर्माण हिरण्यकशिपुर्मुरः॥७३॥ तदादिसूदन शौरि पद्मनाभोप्या धोक्षजः॥गोविन्दोवासुदेवश्चलस्मी श्रीगीमितीन्दिरा॥४॥ तत्पतिःशैलभूम्यादिधरश्चक्रधरस्तौतित्पुत्रीमन्मथ कामः सूपकारिरनन्यजः॥७॥कायपर्यायरहितोमदनोमकरध्वजार शिलीमुखःशरोबाणोमार्गणोरोपण-कणः॥७॥षुकांडैक्षुर प्रचनागचंतोमर'खग:कामुक धन्वचापंचधुर्मकोदंडके धनुः ||॥७॥शिलीमुखादेरसनतकोटिमनी विदीपुष्पसुमनस फु ल्लेलतान्तंप्रसवोइमो॥७॥षसूनकुसुमयतदायस्त्र-शरः || स्मरास्वान्तमास्वनिचित्तंचेतौन्तःकरणमनः॥७॥ हृदयविशि वाकूतमारस्तत्रभवोमतः॥ौवीजीवाणुणोगल्याज्योलिभुः / शिलीमुखः॥५०॥भ्रमरःषट्पदोज्ञेयोहिरेफश्चमधुव्रतः।मौल्यों दिप्रान्तमल्यादिकन्दास्यभवानुसाहतिरस्त्रायुधंश / स्वपुष्यावस्त्रःस्मरोमतः जपताकाकेतुश्चचिन्तजये त्यपिपरतत्तदंतोझपाद्यादिशेमोर्विघ्रकरःस्मर कोसयकौसिनिस्त्रिी श:पाण करवालकः३तरवारिमंडला खड़नामावलिबिद अक्षाहि। जीवलीनीकंवाहिनीसाधनेचमूधिनिनीसनातनीसैन्यदंडावरुथिनीष माकदनसमरैयुद्धसंयुगकलहरणम्॥५॥संग्रामःसम्परायाजी। संयटौहार्महादव। गजामतंगज़ी हस्तीवारणो नेकपःकरी॥ ॥॥दन्तीस्तम्बरम कुंभौदिर भी मतंगमः।शुण्डाल:साम| जोनागौ मातंग:पुष्करौंदिपःकरेणु:सिन्धुरस्तषुगन्तान मौर्वाज्याशिजिनीवावागव्याचैवगुणस्तथा / N mmammee- name - meaniwoman % 35 For Private and Personal Use Only