________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हारावली।।१४ - % 3D - - - - - - - - - किरथैरातलिनात्ततः॥शब्दापादेविबोद्धव्या:प्रागनेकार्थत स्ततः॥७॥ ॥विषमनयनशंकूचंद्रमौलिर्भगालीरषभगति गणेशोरेरिहाणोवृषांकः॥त्रिपुरदहनशूलिस्थाणुखदागिद्रिी डिप्रियतमशितिकंठाभर्यकल्माषकठौ॥१६॥८॥शतधामा चतुष्पाणिःपृश्निगोगदाग्रजःगदीकौस्तभवसापांचज न्यधरोच्यतःपासावैनतेय पक्षिसिंहःशाल्मलीहरिवाहनः ॥अमृताहरणस्तायोनागाशनखगेश्वरी॥८॥१०॥वेगपतंग वियन्मणिभानवोहरिभगेननिदापकरायःकिरणमालिविl रोचनहेलयोदिनमणिस्तरणिश्वदिनप्रणी॥१५॥१॥श्रतश्र|| वोनुजःक्रोडोमंदश्छायासुतःशनिःसप्ताचिनीलवसनःपाता गिःकूरलोचनः॥८॥३॥दाक्षायणीपतिवलक्षगुपक्षजन्मतुं गीशरात्रिमणिदर्शविपत्सुधोगः॥राजासमुदनवनीततमो नदौमाग्लौरिंदुरेणतिलकोहरिरोहिणीशी॥१६॥शामहामृ ग:पुष्करदीर्घमारुतौ विलोमजिन्होजलकांक्षिसिंधुरोगद्विर पायिसूर्यश्रुतिकुंभिसामजामहामद पेचकिपद्मिपीलव |॥१४॥दीकरोविषधर श्वसनाशनोदिश्चक्रीफणाभरविषायु धदीर्घपृष्ठाः॥कंभीनमदिरसनौसमकोलदंष्ट्रिगोकर्णकंड लि|| लतारसनाविषास्य१॥मयास्योपकतं पूर्वमयंचौपक रिष्यतिदितियःक्रियतेसंधिःप्रतीहारःसउज्यते॥१॥ षमक्षरमादायप्रतिश्लोककमेणयत्॥अन्योन्यंपठ्यतेश्लो काप्रतिमालेतिसामता॥१॥१७॥नभश्वरोवायुदारुर्वनदोग गनध्वजःन्योमधूमोजलमसि रखतमालःपयोधरः॥१८॥ हर्षादत्सवकालेयदलंकारांवरादिकम्॥आशष्यगृह्यतेपू पात्रपूर्णानकंचात् ॥सामुरते कर्णदेशेषुयञ्चदेशीयभा - E % शिवस्य१६८ विष्णोः गरुडस्य८१०सूर्यस्थ११९११ शनैश्व For Private and Personal Use Only