________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - अनेकार्थध्वनि॥१३ तयोरेपाथसिश्रवणेकर्णसूतःपुत्रेतथानज॥३शाकुस्या नसमरेमत्स्येरूपमूर्तचटुम्बरे।अवटारल्यौकूपगौदन्तवित्री तथाहिजौ॥३॥असंत्यप्रियौव्यलीकौचनचोवाक्यंचगीमता अंतेवासीतिशिष्येचनापितेपितथास्मृतः॥३३॥अंतेवासीग णानांचनानाशब्दार्थसारणेउपान्यस्यतसौभाप्पंपठतांशु ण्वतामपि॥३४॥ तिश्रीकाश्मीरामनायेमहाक्षपणकविरचिते नेकार्थध्वनिमंजर्योपादाधिकार-समाप्तः॥॥श्रीरामचंद्रायनमः| ॥अथहारावलीलिख्यते॥ श्रीगणेशायनमः श्रीवजयोगिन्यैनमः॥भुजगपतिनिमुक्तस्वनिर्मोकवल्ली // विलासितमनुकुर्वन्यस्यगंगाप्रवाहाशिरसिसरसभास्वन्या लतीदामलक्ष्मीलपयतिदिमगौर सोस्तावःसाध्यसिहो कल्पावसानसमयेस्थितयेकवीनांदेहांतरंकिमपियासजति प्रसन्नाशयस्याःप्रसादपरमाणुरपिप्रतिष्ठामभ्येतिकामपिन|| मामिसरस्वतीताम्॥२॥निर्मत्सराःसुरुतिनरवलये विविच्या कर्णगुणस्यकणमप्यवतंसयंतिायेषांमनोनरमतेपरदोषवा देतेकेचिदेवविरलाभुविसंचरंतिमुक्तामयातिमधुरामट णावदातलायाधिरागतरलामलसगुणश्री साध्वीसवांभ जतुकंठमसौषियवहारावलीविरचितापुरुषोत्तमेन॥४॥कि लैवसंतिमुधियामभिधानकोशा-किंतुप्रसिविषयव्यवहा रभाजः गोठीषुवादपरमोहफलासकेषांहारोवलीनविधी तिविदन्धिमानं॥५॥सकंतमेवगणयंतिपरं विदग्धावाजविद धिमनिमज्जतियस्यलोकगोष्ठीषुयःपरमशाब्दिकदुर्गमासु दोधशब्दगतसंशयमुन्छिनतिजामान्याधशब्दतःलो - - - d - anamasumaanm R m munanamaramananmumemamimanpra m mar For Private and Personal Use Only