________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थ६५ - - अवरोहोवतरणेत्रिदिवेचलनोहमे॥१२॥आरोहस्तनितंबर स्याहीर्घत्वेचसमुच्छ्रये।शक्तीस्वेहेचायहास्यादीहातूयमा लयोः॥१३॥सूपेच पाकपात्रेचकटाहोमहिषीशिशौखद्रकोष चकलहोदात्यूहश्वासकेपिच॥१४समारंभेपिपटदोब्रह्मण्या पिपितामहः॥प्रवाहोव्यवहारेचबहर्विपुलसंरख्ययोः॥१५॥॥ महासूकरेमेषेमुस्तकेप्पथमूर्छने अविद्यायोचमोहःस्याइ पस्क निलेवह- १६॥देहनिर्माणसैन्येषमूदास्पादयविग्रहः। ॥संग्रामेप्रविभागेचदेहविस्तारयोरपिशवैदेहीपिप्पलीसीताव णिकत्रीरोचनास्वपि संक्षेपेपिसंग्रहःस्या सिंधौवार्ताकुर॥ वासको॥१८॥राशिभेदेहरौसिंह श्रेष्ठार्थेचोत्तरेस्थितःसोहदे। घृततैलादौस्यात्नेहो प्यव्ययाःपरेरगतिहांताः॥अथा व्ययाःपरेवाच्यानजभावेनिगद्यतेतद्विरुहेतदन्येचनिषेधेपि / चदश्यते॥२०॥सारश्येचेषदर्थेचहिरुग्मध्यविलासयोः॥पुनर थैगभोऽथेचसुष्ट त्यर्थप्रशंसयोः॥२१॥चपादपूरणेपक्षातरेहे। तौविनिश्चियोहाविस्मयेप्रमोदेवओमेपणवार्थयोः॥२२॥ युक्तार्थसाधनार्थवसांप्रतंतद्विदोविदः॥वितर्कचानुमतीया यामरुचौकिल॥२३॥प्रातदिनरपूर्वत्रत्यर्थपूर्वयुरिष्यते॥॥ पतिनानार्थवर्ग:आनंदेलशभंदिट्याकटवेकरचाहते गभूर्भुवःस्वत्रिभुवनमनागदरंस्मृत॥२४॥आमंडमभ्युप गमेनवरंकेवलार्थकमाघातरीनपयतिक्षणमात्रेक्षणक्ष ॥२५॥समपुण्यस्वस्लिनास्यादरपोट्रकीर्तितम्गवारंवार / विश्वदर्थवारंवारेणवेष्यते॥२६॥उताहोगदिवायहाकिंवानेति। - - - - अथाल्ययानित्रीण्यानंदार्थस्यदेभद्धनार्थस्थत्रिभुवनस्यैकंईपदर्थस्यै ॥॥॥अभ्युपगमार्थस्यैकंकेवलार्थस्यैकंप्रातरर्थस्पैकंक्षणमात्र स्पैकंपदेपुण्यार्थस्यउरर्थस्पदेशश्वदर्थस्थानापतिका For Private and Personal Use Only