________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थ:॥६॥ कमा - - पापेचकलुषंघोषःशब्दाभीरनिवासयोः॥शुचौदक्षेचनोसस्या तिलिशापिपासयोःोलादक्षःप्रजापतौताम्रचूडेहरषेप टीपौरुषमानभेदेचपुन्नागेपुरुषोनरे॥५॥पसीमासार्धपा श्वौचमहिषीराजपद्यपिगमूर्खेमानेफलेमाषोमेषौराश्यतरो रणी॥६॥संख्यायांतुननालॉलीबव्याजशरल्ययोगहरता स्यविशालाक्षौशेषोनानंतसीरिणोः॥७॥ उपयुक्तरेवस्त्री|| शिलूषोनटबिल्वयोः॥शुश्रूषापरिचर्याचसहर्षःस्पर्धनेमुदिर इतिषांता॥योग्यायामंतिकेभ्यासोऽधिवासस्थानस्क्रिये॥ भाख्यायिकापरिछेदेवाश्वासोनिस्तावपिलाउदर्चिरुत्वमेव न्हावेनःपापापराधयोः॥कनीयाननुजेपेचकंसोमाने सुरांतरेम |॥५०॥तैजसेतस्यपानेचकुत्सास्तवकहारयोः॥छंदःपद्यश्रुती लासुतरोवेगेवलेपिचपातमाशोकेप्यथदिमौनाधर्मव्रतेतपः पप्रेस्वर्णतामरसंनिशादुर्गाचतामसीमशमणिदोषेदरेप्रासादा सीवितार्थटयोगझिंट्यांचदासीदीयुर्व पिकाकशाल्मलि आयोक्रवक्सराख्यानेस्वांतेसरसिमानामाचंद्रमासयो। सिखरेश्वोर्महारसः॥राजहंसोत्पाग्रेचजिव्हाभूशल्लक रसा॥जलेशरीरधातीचपारदस्वादयोरसः॥५॥भाषाशृंखलफे || रासक्रीडायामपिगोदहांगरहारतेनगुहोचरभसोहर्षवेगयोः // |६॥विहायाःशकुनेसिविहायरवेनसपुत्रादौत्तर्णकेमा वत्स क्लीबंतुवासि॥७॥रसेकरेचविकतो बीभत्सस्त्रिपुनार्जु नेव्यासोमुनौचविस्तारेबर्दिनौकुशशुष्मणोअग्रेप्रधान चशिम्श्रीवासोविष्णुधूपयोः॥सुमना पुष्पमालत्यो स्त्रिया नांदेवधीरयोःरावीणाभेदेसर्जरसोधूणकेप्यथसारसंगपो| नापक्षिणींदौचसरोनीरतडागयोः॥१०॥हविसर्पिषितव्येच // सस्तरवगसूर्ययोः॥निलोनृपतीविष्णावंतरात्मनिरष्यते॥११॥ इतिसांताः॥अवग्रहःस्पात्यकृतिभावष्टिविबंधो॥९|| mmeii - - - - - - - baram For Private and Personal Use Only