________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः४७॥ - - - - - - Tenn e - %3 - कायास्त्रीफलास्त्रिषुनिरर्थके॥रापालनेभ्यवहारेचनिर्वशेषण्य|| योषिता॥भोगःसखेधनेचाहे-शरीरफणयोरपि॥२०॥भगवरा || ग्ययोनीच्छाज्ञानेश्वर्येषुचेष्यते॥तरंगभेट्योभंगोभेगासस्ये / / शणाव्हये।॥२१॥एकदेशाशयोर्भागोभुंगोधूम्याटकेपिच॥भु॥ जगोभुजगेषिढ़ेजामदग्न्यतदोभृगू॥२२॥मृगोन्विष्टीचमा|| गस्तमासान्वेषणवत्मसायोगश्चारैपूर्वलाभेसुविधा तिनि॥२३॥उपायेसंगतौध्यानौषधसन्मादयुक्तिषुगन्येरणे) खलेरागेरंगकीवेत्रपुण्यपि॥४॥रागकेशादिकेरक्तेमात्सया लोहितादिषु॥चक्ररथांगंकोकेनारक्तांगो मंगलेपिच॥२५॥व्य|| तेसारज्योदितेलिंगंस्थाणोशेफशिलक्षणेगपुंस्त्वादौवरांगत। गडत्वचिगजेपुमान्॥२६॥वलाश्यागेपिवेगस्तुमहाकालफ। लेपिच॥जलोत्सेपेसमुत्सर्गेशगमकर्षचिन्हयो:॥२७॥शाई धनुर्विष्णुधनुःसंभोगोरतभोगयोः॥तिगांता॥ोपाः // स्यातद्रुतनृत्येचकाचिौकांचनोंदुरु॥२८॥निदाघोस्वेदता पोचप्रतिघोरोषघातयोः॥परिघोयोगभेरेपिमेघागरिदम् // स्तयोः महापस्तुमहामूल्यमिलावपक्षिणि एका यास्त्रीलपाक्कीबंशीप्रेकृष्णागुरुण्यपि॥३॥इतिपाता प्रतिमापूजयोर क्रौंच पक्ष्याद्रिभेदयोः॥र्चमस्त्रीवोम ध्येश्मश्रुकैतवयोरपि॥३१॥झ्यास्त्रीगुरुपुत्रेनाकेशेशुष्कवणे कचः॥देशभेदेपिकांचीस्यादथस्थासकतर्कयोः॥३२॥चर्चि || कायाचचर्चास्यात्त्वकलीचर्मगडत्वचो वामनेपामरेनीचो नमुचिर्दितिजेस्मरे॥३३॥मरीचिर्मनिभेदेपिचौरवन्दीमलिम्ल|| चौककोलेपिचमारीचोमोचाशाल्मरिरंभयोः॥३४ाकुकरें। रतनारीचःशीत्कारेवर योषितांतिग्रताविकचोवीचिस॥ खतरंगयोः॥३॥स्वल्पेपिसारिकायोरवचाग्रीष्मानलोसुची। सूचीनृत्यप्रभेदेचव्यधनीशिखयोरपि॥३६॥ इतिचाताः॥ -- -- 33333333 For Private and Personal Use Only