________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थः॥४६ ame - - - - - D - - कीबेरावणपात्रेनावचापिशतपर्विकाशल्कचूर्णेपिशूकस्तुर स्यादनक्रोशशुंगयोः॥२॥शिलारकोविलेपेद्रेशुल्कोयौतुकदा नयोःश्याविहसौचशल्लक्योमणोरखडेचसस्पक:॥३॥शीधीच शीधुपानेसरकोरुल्यथजन्मनि।सूतकंपारदेव्यस्त्रीसूचको। खलकुकरौ॥४॥ युग्मेसंघाटिकाकुदिन्याचगोपिहारक वाद्य भेदे हुडकस्याहात्यूहेचमदोत्कटे॥॥ इतिकाताः॥इंदुले वागुडच्याचपूःसरवस्वन भश्वरवंगगोमुखलेपनवायभा डेसर्पपिदुर्मुखः॥६॥त्रिशिरवस्यात्रिभूलेपिन्मुखःसानिमनो रमेानवशुक्तीकररुदेकर्मे पंचनखोगजे॥॥आदोषधानेप्र मुखवैशाखोमेथमासयो।कानाविशिखारथ्याविशारयोभी गहेपुमान्॥८॥लेखोदेवपिपत्तौस्त्रीशिक्षाचूडाग्रयोरपि। शाखावेदविभागेपिसरवामित्रसहाययोःलासुमुरवस्तास्य। पुत्र॥इतिरवाताः॥चायवर्गस्यागमोक्षयोः।शरीरोपाय || धानेचंगंभूत्रिनीति॥संबोधनेगाव्ययंस्यादयोगो विधुरेपिचाशपथेव्यभिषेगास्यादनंगाखेस्मरेपुमान्॥११॥ill त्वयत्नावाभोगाचायोगोज्यापूतावपि॥जंगमेंगितयोरिंगो नाट्यईहामृगोटके॥१२॥फलेपूगस्यचोरेगमुत्सर्गोन्यायदा नयाः॥सामान्येप्युपरागतयस्तादोश्चर्नये॥१३॥हस्तछे देतुसस्यानांकटभंगोपात्यये।कथाप्रसंगोपातूलेविषवैद्य पिवाच्यवत्॥१॥देशेकलिंगोधूम्याटेकलिंगकौटजेफले॥ त्रिषुरक्षेविदग्धेचखड़ौनिस्त्रिंशगंडको॥१॥स्वर्गेवजेचरश्माचा बलीवनगौपुमानास्त्रीवाणरोहिणीदग्दिग्वाम्भूमिष्वसभू| निच॥१६॥वैधव्येनपनाशेचछत्रभगःप्रकीर्तितः॥अश्वगंधा पितुरगीतुंगोपुन्नागसोच्छयौ॥१७॥दीर्घावगस्यादष्टेपिर निषग:संगतूणयोः॥ नागःश्रेष्टेभसर्पषुक्तीबसीसकरेंगयोः ॥१८॥रक्षेस्यात्रंसिपुन्नाग:पतंगःशलभेरचौकाकोदेवरि। For Private and Personal Use Only