________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir F वारिवर्ग:१२॥ मीनेवदालापाठीनोमत्स्यराजस्तुरोहितः।भालांकना ॥शकुलिशंकटकाष्टीलइत्यपिशाफलकीस्याञ्चित्रफलीराज ग्रीवोमदार्मदः कवयीकरपृष्टीकेकत्रोटोजलव्यधा५॥ शफरश्वेतकोलोस्यातवशेटस्तुखलेशयाइल्लिशेवारिक रगांगेयशफराधिपाः॥१॥जलतालोयथचलपूर्णिमाचंद्रचंच लोजलटिकच्चाकेगंगाटेयोगलानिल २॥शाल-शकु मालगंडेःस्यादधाहिःकृचिकादयोः ब्राह्मीतुपंकगडकोलघुगर्ग स्त्रिकंटक॥५३॥तिर्यग्यानःकुलीररस्यान्मुरखास्योहरिलोचनः बहि-कुटीचरपोताधानंतुस्याजलांडेकं॥५४॥जलरूपस्तुमक रोमरोलिरसिटेष्टकमामीनरस्तुतुनागस्तुनकवाडवहारकः॥५५॥ नकस्तवार्भस्यांदबुकिराटोंबकेटकगजलभूकरमायादझपा शनद्रग्रहाः॥५६॥जलकर्मरत्वंबुकीशोवसादयःशिशुकश्व साउद्रस्तुजलमार्जारजलाखुनकुलपूवातामुन्तिरापुर्प| रिवारिकमिस्तुजलमक्षिका॥५॥पटालुकाजलोकांबुसर्पिण वणिवेधिनी व्यंगस्तुनंदकोभेकोगूढवा-हतालयःगरेकोनि। AAR omsaA a kuindiKummy - - करंड्यादिपचनलेशयस्य अनिमेषादित्रीणिमत्स्यस्य ४८वदादिद्वेमत्स्यरा जादित्रीणिरोहितस्पकुलिशादिफलक्यादिद्वेराजग्रीवादिद्वेमत्स्य भेदस्यकवय्यादिहेककारादिमित्स्यविशेषस्य॥५०॥शफरादिदेखे कादिदेखलेशयस्य इलिशादिपच॥५॥चलमूर्णिमादिद्वेमत्स्यभेदस्या! जलनिकादिवेदनाकस्यगंगाटैयादिद्वेशालादिधात्स्यादिद्वे ब्राहयादिद्वे पंकगंडस्थलघुगगादिहेत्रिकंटकस्प५३तिर्यग्यानादिपंच | कुलीरस्यपोताधानादिहेजहांड कस्य॥५४॥जलरूपादिपेचमकरस्यतंत नागादिवाणिग्राहस्य५५नकादिचत्वारिजलरकरादिचत्वारि॥४६जल कुर्मादिचत्वारिशिशुमारस्यउद्रादिपंच 57 मृत्किरादिपर्या:वारिक म्यादिदेपालकादिवत्वारिजलोकाया:॥५८॥ व्यगादिसप्तभेकस्यपं M For Private and Personal Use Only