________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातालभोगिनरकवी 11 अनंतोवासुकि पद्मोमहापद्मोपितक्षकः। कोट कुलिक शेख इत्यशेनागनायकाः॥३॥पुरीभोगवतीचैषांभोगिन्योनागकन्य||| कागतिपातालभोगिवर्ग:॥अकंदःखमघंसेंद्रीवलक्ष्मी काल कर्णिका ॥४॥इतिनरकवर्ग:पाथोधिसिंथुमकरालयवारिरा| शीगंगाधरेंदुजनकास्तिमिरुर्मिमालीवार्धिर्मितदुतिमिकोषम| हाशयालीबंचशैलशिविरंधरणीपूवश्व॥४१॥पुमान्कचंग // लोवांकाकूलंकषपरांगवोगतरंतोदारदःपेरुमहीप्राचीरमइयो। ॥४२॥नदीननाथकमलंनीरनाराःस्त्रियामिरा कंदकंजलम |स्थायमगाधेयामसोश्रमः॥४३॥तानुरोवायुगुल्मश्नकणलाभः कलंकरः॥पुरोटिःपत्रझंकारेवदाल-कूलहडकः॥४ालुकोष नजेबालेंदलाढयेपंककर्वोतरणोभेलकेवारिरथोनौरतरिका वाहोडस्तरांधुर्वनैवहिवार पुमानापाटारकास्यास्पो लिंदपत्रबालेतुलाधः॥४॥समुद्रकफडिंडीरजलदासास्तु॥ फेनके।कैवतेजालिकाछोटीकुपिनीस्यादथपक॥४७॥पलवप | जराखेद करंडीतुनलेशय आत्माशीशंबरोमूकोनिमेषोल्कवानपि। - सायष्ठींधकारस्य॥३४॥नागभृदादिउलूतादिद्वेजगरस्यहलादलादित्री | गिब्रह्मसर्पस्य३ दिमुखाह्यादित्रीणिअलगर्धादित्रीणिकालसर्पस्या भोडपुष्यादिदेहालाहलादित्रीणिविषयस्य॥३७अभक्षादिषट्सप्स्यजी|| गलविषस्यैकं३०अनंताद्यपनागराजानांपृथगेकैकस्यएकैशी नागl पर्याएकंभोगिन्यादिनागकन्यानां अकादित्रीणिदुःखस्यसद्यानित्री गिअलक्षमा४०पायोध्यायेकविंशनिःसमुद्रस्य४१४२ कमलादिसमज लस्यअस्थायादिअगाधस्यभसांभ्रमादि४३४४चुलुकादिद्वेपन वालस्यदलाढ्यादिपंकटस्यतरणा दिउभेलकस्यवारिरथादिचला | रिनोकायाः॥४५॥होडादित्रीणिवाहिनादिदेपाटारकादिपत्रवालादि |पई समुद्रककादिवत्तारिसमुद्रफेनस्पकैवर्तादिचत्वारिपुतादित्रीणिपनराखेट % 3D - - - -- - - - -- - - For Private and Personal Use Only