________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिरूपकोश:७. M - AD - चसूत्रामाकीलिनीकीलिणीतथा॥१४॥यातीफलंजातिफलंयष्टीमधु | मततथागतनुस्तनूहनश्चैवपरीषत्यरिषत्तथा॥१५॥अभ्रमभ्रमपिः // ख्यातंधवित्रस्थापित्रकम्॥धान्याकमपिधन्याकखड़खड़ायः॥ सम्मतः॥१६॥विरंचिश्वविरंचोपिपरशु-परशूरपिापृषदश्य पृषद श्वोवेष्यावेश्यापिकीर्तिता॥१७॥सुरापाणंसुरापानभुजङ्गोभुजगोम तःतुरस्तुरगवेवकवन्धंचकबन्धकम्॥१८॥अग्रमण्यमपि ख्यातशारःसारोपिकथ्यते॥वन्धुकेवन्धुरंचापिककुदंककुदप्यथा शालुद्याननपुरूद्यानंपुरीपुरमपिस्मृतम्॥जम्बीरोऽपिचजम्मीरों वरुणोवरुणोमतः॥२०॥रात्रिचरोरात्रिचरस्सततंसततंतथानि व्हाजिव्हश्वकथितोजिन्दलोयेनगीयते॥२१॥उक्यमुक्यमपित्रो क्लेमीएंमिष्टमपिस्मृतम्॥विश्रामोविश्रमोवापिपुरुष-पूरुषस्तथा। ॥२२॥उदमुदकंप्रोक्तंकटिस्कटकटीरकोलज्जालज्यापुनप्रो ताप्रततिततिस्तथा॥२३नयनतंचकथितंशय्यायांकथ्यते || शयः॥फलितंफालितंचैवविद्भिःपरिकीर्तितम्॥२४॥गभीरंचा। पिगम्भीरंप्रकाण-प्रवणस्तथाप्रादेशोपिप्रदेशस्स्यात्करजोपि करञ्जक २५ालकुचोलिकुचोवापिहज्जलोदिज्जलोमतः॥अग स्तिस्यादगस्त्योऽपियमदोयमजोमतः॥२६॥वातिलोवातुलोऽपि स्यागतूलम्प्रमतस्तथा।अमिक्षास्यादमीक्षा पितेमस्तेमइतिस्मर तारकाचेटीचंडीलक्षणतोरजल्यातरजेमतामहाख्यानमही मादुश्चिन्त चिन्तनीतथा॥२६॥मासिज्येष्ठतथाजेष्ठःपौष पुष्ये। पिसम्मतः॥अस्लिवानाऽस्लिवानेवाग्वाचादिग्दिशादयः॥ ना|| रिकेलादिपुढेधमाकेलादिवर्जनात्॥डिम्भोडिम्बश्वविख्यातःका वरकूवरस्तथा॥३॥अर्द्रमा धुतंधोतंकटकंकनकंतथा|नारका निरकंचापिकुटीरंकुटिरतथा॥३॥ननन्दाचननान्दाचजदीलोनटि लस्तथानिशीतनिशितंचापिविर द्विपरिकीर्तितम्॥३२॥घ्राणे घातपुनःप्रोक्तंगूदगुप्तंमतंतथाक्रीतकीणेचकथितंयुडूंचयु॥ |षितेतथा॥३॥दान्तंचदमितंप्रोक्तशान्तशमितमेक्च॥पूर्णचपूं|| - - - - For Private and Personal Use Only